[Advaita-l] Which is the source of the 'vārtika' here?

V Subrahmanian v.subrahmanian at gmail.com
Sun Mar 26 13:27:21 EDT 2017


Namaste

In the Panchadashi of Swami Vidyaranya we have these verses in the ninth
chapter describing the samvādi and visamvādi bhrama-s:

maNipradIpaprabhayormaNibuddhyAbhidhAvatoH .
mithyAj~nAnAvisheShe.api visheSho.arthakriyAM prati .. 2..

In the commentary to the above, Sri Ramakrishna pandita says:
samvādibhramavat ityuktam prapanchayitum
samvādibhrama-pratipādaka-vārtikam paṭhati - maṇipradīpeti.

dIpopavarakasyAntarvartate tatprabhA bahiH .
dR^ishyate dvAryathAnyatra tadvaddR^iShTA maNeH prabhA .. 3..

vārtikam vyāchaṣṭe - dīpo...

dUre prabhAdvaya.n dR^iShTvA maNibuddhyAbhidhAvatoH .
prabhAyAM maNibuddhistu mithyAj~nAna.n dvayorapi .. 4..
na labhyate maNirdIpaprabhAM pratyabhidhAvatA .
prabhAyA.n dhAvatAvashya.n labhyataiva maNirmaNeH .. 5..
dIpaprabhAmaNibhrAntirvisa.nvAdibhramaH smR^itaH .

maNiprabhAmaNibhrAntiH sa.nvAdibhrama uchyate .. 6..

bhavatvevam vārtikārthaḥ....

It looks like Vidyaranya is citing from some vārtika here. If this thinking
is right, what is the source of these verses?

warm regards
subbu


More information about the Advaita-l mailing list