[Advaita-l] jeevo brahmaiva naparaH

Praveen R. Bhat bhatpraveen at gmail.com
Thu Mar 16 05:13:34 EDT 2017


Namaste Sriram ji,

2017-03-16 0:28 GMT+05:30 Venkata sriram P via Advaita-l <
advaita-l at lists.advaita-vedanta.org>:

>
>
> "पुरुषः" श्रुत्यन्तप्रसिद्धः परमेशरो "मायापरिभ्रामितः"..........कार्यकारणसंघाताकारेण
> परिणतया
> स्वेनप्रविष्टया परिभ्रामितः ......भेदमेव दर्शयति "कार्यकारणतया" इत्यादिना
> । अयमर्थः - यद्यपि
> परमार्थतो ब्रह्मव्यतिरिक्तं किमपि नास्येव , "नेह नानास्ति किञ्चन" ,
> ......तथापि अनाद्यनिर्वाच्याविद्यावशान
> भ्रान्तो जीवः प्रपञ्चं बहुभेदभिन्नं पश्यति ...
> .......................कार्यं जन्यं, कारकं जनकं ....इत्यादि
> रूपेण विश्वं यः पश्यति , तस्मै नम इति सम्बन्धः ॥


Neither लघुवाक्यसुधा nor मानसोल्लासा talks about it, as far as I could
find, but I like the specific आत्मनेपद usage of Bhashyakara in
Dakshinamurthy stotra as [यः साक्षात्] कुरुते ।

Kind rgds,
--Praveen R. Bhat
/* येनेदं सर्वं विजानाति, तं केन विजानीयात्। Through what should one know
That owing to which all this is known! [Br.Up. 4.5.15] */​


More information about the Advaita-l mailing list