[Advaita-l] Vaadiraaja Teertha's Yuktimallika - Advaita Criticism - Slokas 1-10 to 1-13

Ravi Kiran ravikiranm108 at gmail.com
Tue Jun 20 06:01:32 EDT 2017


2017-06-20 15:21 GMT+05:30 V Subrahmanian via Advaita-l <
advaita-l at lists.advaita-vedanta.org>:

> Sri Bannanje Govindacharya had also raised similar objections in his book
> 'śatarudriyam'. Responses to those objections can be seen here:
>
> http://www.mediafire.com/file/63ojsessofeceyh/%E0%A4%86%E0%
> A4%95%E0%A5%8D%E0%A4%B7%E0%A5%87%E0%A4%AA%E0%A4%A8%E0%A4%BF%
> E0%A4%B0%E0%A4%BE%E0%A4%B8%E0%A4%83.doc
>
> Two shruti passages cited therein are:
>
>
>
> ·       श्वेताश्वतरोपनिषदि ’*त्वं स्त्री त्वं* पुमानसि *त्वं* कुमार उत वा
> *कुमारी* । त्वं जीर्णो दण्डेन वञ्चसि *त्वं* *जातो भवसि विश्वतोमुखः* ॥
> ४-३...’
> इत्यत्र न स्त्र्यादयो ब्रह्मणः स्वरूपतां भजन्ते ।
>
> [4.3     Thou art woman, Thou art man; Thou art youth and maiden too. Thou
> as an old man totterest along on a staff; it is Thou alone who, when born,
> assumest diverse forms. ]
>
>
> ·       ’ब्रह्म दाशा ब्रह्म दासा  ब्रह्मैवेमे कितवा:’ इति
> पिप्पलादसंहिताश्रुतिवाक्यम् ’अंशाधिकरणे’ स्वीकृतं वर्तते ।
>
> The Pippalāda samhitā cited in the BSB 2.3.43 अंशो नानाव्यपदेशादन्यथा चापि
> दाशकितवादित्वमधीयत एके ॥ ४३ ॥    says: brahman is fishermen,gamblers,
> slaves, boatmenetc
>
> The bhashya cites shruti passages: तथा ह्येके शाखिनो दाशकितवादिभावं ब्रह्मण
> आमनन्त्याथर्वणिका ब्रह्मसूक्ते — ‘ ब्रह्म दाशा ब्रह्म दासा ब्रह्मैवेमे
> कितवाः’ इत्यादिना ; दाशा य एते कैवर्ताः प्रसिद्धाः, ये च अमी दासाः
> स्वामिष्वात्मानमुपक्षपयन्ति, ये च अन्ये कितवा द्यूतकृतः, ते सर्वे ब्रह्मैव
> — इति हीनजन्तूदाहरणेन सर्वेषामेव नामरूपकृतकार्यकरणसङ्घातप्रविष्टानां
> जीवानां ब्रह्मत्वमाह ; तथा अन्यत्रापि ब्रह्मप्रक्रियायामेवायमर्थः
> प्रपञ्च्यते — ‘ त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं
> जीर्णो दण्डेन वञ्चसि त्वं जातो भवति विश्वतोमुखः’ (श्वे. उ. ४ । ३)
> <http://advaitasharada.sringeri.net/display/bhashya/
> svt?page=4&id=SV_C04_V03&hl=%20%E0%A4%A4%E0%A5%8D%E0%A4%B5%
> E0%A4%82%20%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%
> A5%80%20%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%82%20%E0%A4%AA%E0%
> A5%81%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%B8%E0%A4%BF%20%E0%A4%
> A4%E0%A5%8D%E0%A4%B5%E0%A4%82%20%E0%A4%95%E0%A5%81%E0%A4%AE%
> E0%A4%BE%E0%A4%B0%20%E0%A4%89%E0%A4%A4%20%E0%A4%B5%E0%A4%BE%
> 20%E0%A4%95%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%80%C2%
> A0%E0%A5%A4%20%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%82%20%E0%A4%
> 9C%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A5%8B%20%E0%A4%A6%
> E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4%A8%20%E0%A4%B5%E0%
> A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%B8%E0%A4%BF%20%E0%A4%A4%E0%A5%
> 8D%E0%A4%B5%E0%A4%82%20%E0%A4%9C%E0%A4%BE%E0%A4%A4%E0%A5%8B%
> 20%E0%A4%AD%E0%A4%B5%E0%A4%A4%E0%A4%BF%20%E0%A4%B5%E0%A4%BF%
> E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%8B%E0%A4%AE%E0%A5%
> 81%E0%A4%96%E0%A4%83>
> इति,
> ‘ सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते’ इति च ;
>
> Thus, the objection raised by the Dvaitin  is not against advaita but the
> very Veda.
>

does dvaitins accept Sruti as pramAna ?


>
> regards
> subrahmaian.v
>
> On Tue, Jun 20, 2017 at 2:13 PM, Venkatesh Murthy via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
> > Namaste
> >
> > Vaadiraaja has written Yuktimallika very proudly and this work is
> > considered by Madhva scholars as his very best. It is superior in all
> > respects than other books like Nyayaratnavali. In this book he has put up
> > his best effort in his life.
> >
> >
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list