[Advaita-l] ***UNCHECKED*** Re: Correlation between guNa and varNa

V Subrahmanian v.subrahmanian at gmail.com
Tue Dec 12 00:48:02 EST 2017


On Tue, Dec 12, 2017 at 10:13 AM, Raghav Kumar Dwivedula via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaste
> I have heard it said that the 3 guNas and 4 varNas are correlated in this
> way.
>
>  A brAhmaNa has sattva guNa predominant and rajas in the second place in
> his (brAhmaNa's) personality.
>
> A kshatriya has rajas in predominance and sattva in second position
>
> A vaishya has rajas in predominance and tamas in the second place.
>
> A shudra has tamas in first place and rajas in second place.
>
> Does anyone know of any traditional reference which talks of the above or a
> similar correlation between guNas and varNas?
>

The BGB 18.41 gives the analysis thus, as stated by you above:

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ ४१ ॥
 भाष्यम्
<http://advaitasharada.sringeri.net/display/bhashya/Gita#bhashya-BG_C18_V41>
ब्राह्मणाश्च क्षत्रियाश्च विशश्च ब्राह्मणक्षत्रियविशः, तेषां
ब्राह्मणक्षत्रियविशां शूद्राणां च — शूद्राणाम् असमासकरणम् एकजातित्वे सति
वेदानधिकारात् — हे परन्तप, कर्माणि प्रविभक्तानिइतरेतरविभागेन व्यवस्थापितानि
 । केन ? स्वभावप्रभवैः गुणैः, स्वभावः ईश्वरस्य प्रकृतिः त्रिगुणात्मिका माया
सा प्रभवः येषां गुणानां ते स्वभावप्रभवाः, तैः, शमादीनि कर्माणि प्रविभक्तानि
ब्राह्मणादीनाम् ।
*अथवा ब्राह्मणस्वभावस्य सत्त्वगुणः प्रभवः कारणम् , तथा
क्षत्रियस्वभावस्य सत्त्वोपसर्जनं रजः प्रभवः, वैश्यस्वभावस्य तमउपसर्जनं
रजः प्रभवः, शूद्रस्वभावस्यरजउपसर्जनं तमः प्रभवः,
प्रशान्त्यैश्वर्येहामूढतास्वभावदर्शनात् चतुर्णाम् ।*
 अथवा, जन्मान्तरकृतसंस्कारः प्राणिनां वर्तमानजन्मनि स्वकार्याभिमुखत्वेन
अभिव्यक्तः स्वभावः, सः प्रभवो येषांगुणानां ते स्वभावप्रभवाः गुणाः ; गुण
प्रादुर्भावस्य निष्कारणत्वानुपपत्तेः । ‘स्वभावः कारणम्’ इति च
कारणविशेषोपादानम् । एवं स्वभावप्रभवैः प्रकृतिभवैः सत्त्वरजस्तमोभिः गुणैः
स्वकार्यानुरूपेण शमादीनि कर्माणि प्रविभक्तानि ॥
ननु शास्त्रप्रविभक्तानि शास्त्रेण विहितानि ब्राह्मणादीनां शमादीनि कर्माणि ;
कथम् उच्यते सत्त्वादिगुणप्रविभक्तानि इति ? नैष दोषः ; शास्त्रेणापि
ब्राह्मणादीनां सत्त्वादिगुणविशेषापेक्षयैवशमादीनि कर्माणि प्रविभक्तानि, न
गुणानपेक्षया, इति शास्त्रप्रविभक्तान्यपि कर्माणि गुणप्रविभक्तानि इति उच्यते ॥
४१ ॥
The translation for the relevant portion is:
The source of the nature of the Brahmanas is the ality of sattva.
Similarly, the source of the nature of the Ksatriyas is rajas, with sattva
as a subordinate (quality); the source of the nature of the Vaisyas is
rajas, with tamas as the subordinate (quality); the source of the nature of
the Sudras is tamas, with rajas as the subordinate (quality); for the
natures of the four are seen to be tranquiillity.
regards
subbu


>
> Thank you
> Om
>
> Raghav
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list