[Advaita-l] Rudra, the Brahman of the Shvetashvataropanishat

V Subrahmanian v.subrahmanian at gmail.com
Fri Oct 7 12:31:38 CDT 2016


A post in continuation of the first one may be accessed here:

https://groups.yahoo.com/neo/groups/advaitin/conversations/messages/67997

regards
vs

2016-10-06 17:32 GMT+05:30 V Subrahmanian <v.subrahmanian at gmail.com>:

> In the Śvetāśvataropaniṣad we have innumerable references to Rudra as the
> Para Brahman. There are some mantras of the Sri Rudram too incorporated in
> this Upaniṣad.
>
> Here, in the Kūrma purāṇam is a reference by Viṣṇu to the creation of
> Brahmā (the four-faced) by Rudra the Supreme:
>
> The context is the sages asking Viṣṇu as to how indeed Rudra who is
> prior-existent, got to become a son of Brahmā. Hari explains the sequence
> and there occur these verses:
>
> Chapter 9:
>
> कथं स भगवानीशः पूर्वजोऽपि पिनाकधृक्
>
> पुत्रत्वमगमच्छंभुर्ब्रह्मणोऽव्यक्तजन्मनः  ३
>
> कथं च भगवाञ्जज्ञे ब्रह्मा कमलसम्भवः
>
> अण्डतो जगतामीशस्तन्नो वक्तुमिहार्हसि  ४
> ...............
>
> किन्तु मोहयति ब्रह्मन्भवन्तं पारमेश्वरी
>
> मायाशेषविशेषाणां हेतुरात्मसमुद्भवा  ४८
>
> एतावदुक्ता भगवान्विष्णुस्तूष्णीं बभूव ह
>
> ज्ञात्वा तत्परमं तत्त्वं स्वमात्मानं सुरेश्वरः  ४९
>
> ततो ह्यपरिमेयात्मा भूतानां परमेश्वरः
>
> प्रसादं ब्रह्मणे कर्त्तुं प्रादुरासीत्ततो हरः  ५०
>
> ललाटनयनो देवो जटामण्डलमण्डितः
>
> त्रिशूलपाणिर्भगवांस्तेजसां परमो निधिः  ५१
>
> विद्याविलासग्रथितां ग्रहैः सार्केन्दुतारकैः
>
> मालामत्यद्भुताकारां धारयन्पादलम्बिनीम्  ५२
>
> तं दृष्ट्वा देवमीशानं ब्रह्मा लोकपितामहः
>
> मोहितो माययात्यर्थं पीतवाससमब्रवीत्  ५३
>
> क एष पुरुषो नीलः शूलपाणिस्त्रिलोचनः
>
> तेजोराशिरमेयात्मा समायाति जनार्दन  ५४
>
> तस्य तद्वचनं श्रुत्वा विष्णुर्दानवमर्दनः
>
> अपश्यदीश्वरं देवं ज्वलन्तं विमलेऽम्भसि  ५५
>
> ज्ञात्वा तं परमं भावमैश्वरं ब्रह्मभावनम्
>
> प्रोवाचोत्थाय भगवान्देवदेवं पितामहम्  ५६
>
> अयं देवो महादेवः स्वयञ्ज्योतिः सनातनः
>
> अनादिनिधनोऽचिन्त्यो लोकानामीश्वरो महान्  ५७
>
> शङ्करः शंभुरीशानः सर्वात्मा परमेश्वरः
>
> भूतानामधिपो योगी महेशो विमलः शिवः  ५८
>
> एष धाता विधाता च प्रधानपुरुषेश्वरः
>
> यं प्रपश्यन्ति यतयो ब्रह्मभावेन भाविताः  ५९
>
> सृजत्येष जगत्कृत्स्नं पाति संहरते तथा
>
> कालो भूत्वा महादेवः केवलो निष्कलः शिवः  ६०
>
> ब्रह्माणं विदधे पूर्वं भवन्तं यः सनातनः
>
> वेदांश्च प्रददौ तुभ्यं सोऽयमायाति शङ्करः  ६१ [Shvetashvataropanishat]
>
> [He the Ancient One who created you, Brahmā, in the yore (at creation) and
> blessed you with the Veda-s, is coming now, Shankara.]
>
> The above verse is the upabṛḥmaṇam, annotation, of the mantra from the [
> Shvetashvataropanishat]:
>
> यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
> तं ह देवं आत्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥१८॥
>
> [6.18     Seeking Liberation, I take refuge in the Lord, the revealer of
> Self-Knowledge, who in the beginning created Brahma and delivered the Vedas
> to Him.] This mantra is chanted as part of the daily śāntipāṭha by
> Advaitins while studying the bhāṣyam.
>
> Here is another mantra from the Upaniṣad that teaches Brahmā being created
> by Rudra:
>
> यो देवानां प्रभवश्चोद्भवश्च विश्वाधिपो रुद्रो महर्षिः ।
>
> हिरण्यगर्भं जनयामास पूर्वं स नो बुद्ध्या शुभया संयुनक्तु ॥ ४ ॥
>
> [3. 4     He, the omniscient Rudra, the creator of the gods and the
> bestower of their powers, the support of the universe, He who, in the
> beginning, gave birth to Hiranyagarbha—may He endow us with clear
> intellect! ]
>
> Continuing the Kūrmapurāṇa reference:
>
> अस्यैव चापरां मूर्त्तिं विश्वयोनिं सनातनीम्
>
> वासुदेवाभिधानां मामवेहि प्रपितामहः  ६२
>
> [Know that it is his, Shankara's, another form, is the Ancient origin of
> the World, known by the name 'Vāsudeva,' Me, the great-grand-father.]
>  [Hari-Hara abheda]
>
> Then comes the description of how Brahmā prayed to Śiva and the latter
> offered a boon and the former desired to have Śiva as his son.
>
> Om Tat Sat
>
>
>
>
>


More information about the Advaita-l mailing list