[Advaita-l] Shankara authenticates Rudra as Brahman - Shvetashvatara Upanishad

D Gayatri dgayatrinov10 at gmail.com
Thu Aug 18 05:41:02 CDT 2016


We will take a look at the Shvet. Upanishad, once I make a posting
about some interesting etymologies. We will see what "Rudra" really
means.

2016-08-18 16:08 GMT+05:30 V Subrahmanian via Advaita-l
<advaita-l at lists.advaita-vedanta.org>:
> In the BSB 1.2.2 Shankara cites the Shvetashvataropanishad to emphasize
> that Brahman is sarvātmā, to differentiate it from saguṇa brahman:
>
> सर्वात्मत्वाद्धि ब्रह्मणो जीवसम्बन्धीनि मनोमयत्वादीनि ब्रह्मसम्बन्धीनि
> भवन्ति । तथा च ब्रह्मविषये श्रुतिस्मृती भवतः — ‘त्वं स्त्री त्वं पुमानसि
> त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि
> विश्वतोमुखः’ (श्वे. उ. ४-३)
> <http://advaitasharada.sringeri.net/php/format.php?bhashya=svt&page=04&hval=%E2%80%98%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%82%20%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%80%20%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%82%20%E0%A4%AA%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%A8%E0%A4%B8%E0%A4%BF%20%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%82%20%E0%A4%95%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%B0%20%E0%A4%89%E0%A4%A4%20%E0%A4%B5%E0%A4%BE%20%E0%A4%95%E0%A5%81%E0%A4%AE%E0%A4%BE%E0%A4%B0%E0%A5%80%20%E0%A5%A4%20%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%82%20%E0%A4%9C%E0%A5%80%E0%A4%B0%E0%A5%8D%E0%A4%A3%E0%A5%8B%20%E0%A4%A6%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A5%87%E0%A4%A8%20%E0%A4%B5%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%B8%E0%A4%BF%20%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%82%20%E0%A4%9C%E0%A4%BE%E0%A4%A4%E0%A5%8B%20%E0%A4%AD%E0%A4%B5%E0%A4%B8%E0%A4%BF%20%E0%A4%B5%E0%A4%BF%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%8B%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A4%83%E2%80%99%20(%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A5%87.%20%E0%A4%89.%20%E0%A5%AA-%E0%A5%A9)#SV_C04_V03>
> इति
> ; ‘सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य
> तिष्ठति’ (भ. गी. ३-१३)
> <http://advaitasharada.sringeri.net/php/format.php?bhashya=Gita&page=03&hval=%E2%80%98%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A4%83%E0%A4%AA%E0%A4%BE%E0%A4%A3%E0%A4%BF%E0%A4%AA%E0%A4%BE%E0%A4%A6%E0%A4%82%20%E0%A4%A4%E0%A4%A4%E0%A5%8D%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A5%8B%E0%A4%BD%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%B6%E0%A4%BF%E0%A4%B0%E0%A5%8B%E0%A4%AE%E0%A5%81%E0%A4%96%E0%A4%AE%E0%A5%8D%20%E0%A5%A4%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%A4%E0%A4%83%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%A4%E0%A4%BF%E0%A4%AE%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A5%8B%E0%A4%95%E0%A5%87%20%E0%A4%B8%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A4%BE%E0%A4%B5%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF%20%E0%A4%A4%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%A4%E0%A4%BF%E2%80%99%20(%E0%A4%AD.%20%E0%A4%97%E0%A5%80.%20%E0%A5%A9-%E0%A5%A7%E0%A5%A9)#BG_C03_V13>
> इति
> च । ‘अप्राणो ह्यमनाः शुभ्रः’ इति श्रुतिः शुद्धब्रह्मविषया,
> This citation is followed by the next mantra which demonstrates and
> confirms it in that Upaniṣad:
>
> नीलः पतङ्गो हरितो लोहिताक्षस्तडिद्गर्भ ऋतवः समुद्राः ।
>
> अनादिमत्त्वं विभुत्वेन वर्तसे यतो जातानि भुवनानि विश्वा ॥ ४ ॥
>
>
>
> 4.4 Thou art the dark-blue bee; Thou art the green parrot with red eyes;
> Thou art the thunder-cloud, the seasons and the seas. *Thou art without a
> beginning and all-pervading. From Thee all the worlds are born. *
>
>
> From the previous chapter, 3, and the continuing verses of 4.4 above, we
> have Rudra alone as the subject matter of the Vedantic exposition.
>
>
> Within that range are several more citations from this Upanishad by
> Shankara:
>
>
> BSB 1.4.9
>
>
>  तथेहापि ‘ब्रह्मवादिनो वदन्ति । किङ्कारणं ब्रह्म’ (श्वे. उ. १-१)
> <http://advaitasharada.sringeri.net/php/format.php?bhashya=svt&page=01#SV_C01_V01>
> इत्युपक्रम्य ‘ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निगूढाम्’
> (श्वे. उ. १-३)
> <http://advaitasharada.sringeri.net/php/format.php?bhashya=svt&page=01&hval=%E2%80%98%E0%A4%A4%E0%A5%87%20%E0%A4%A7%E0%A5%8D%E0%A4%AF%E0%A4%BE%E0%A4%A8%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%BE%E0%A4%A8%E0%A5%81%E0%A4%97%E0%A4%A4%E0%A4%BE%20%E0%A4%85%E0%A4%AA%E0%A4%B6%E0%A5%8D%E0%A4%AF%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%BE%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%B6%E0%A4%95%E0%A5%8D%E0%A4%A4%E0%A4%BF%E0%A4%82%20%E0%A4%B8%E0%A5%8D%E0%A4%B5%E0%A4%97%E0%A5%81%E0%A4%A3%E0%A5%88%E0%A4%B0%E0%A5%8D%E0%A4%A8%E0%A4%BF%E0%A4%97%E0%A5%82%E0%A4%A2%E0%A4%BE%E0%A4%AE%E0%A5%8D%E2%80%99%20(%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A5%87.%20%E0%A4%89.%20%E0%A5%A7-%E0%A5%A9)#SV_C01_V03>
> इति
> पारमेश्वर्याः शक्तेः समस्तजगद्विधायिन्या वाक्योपक्रमेऽवगमात्, वाक्यशेषेऽपि
> ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ इति ‘यो योनिं
> योनिमधितिष्ठत्येकः’ (श्वे. उ. ४-११)
> <http://advaitasharada.sringeri.net/php/format.php?bhashya=svt&page=04&hval=%E2%80%98%E0%A4%AF%E0%A5%8B%20%E0%A4%AF%E0%A5%8B%E0%A4%A8%E0%A4%BF%E0%A4%82%20%E0%A4%AF%E0%A5%8B%E0%A4%A8%E0%A4%BF%E0%A4%AE%E0%A4%A7%E0%A4%BF%E0%A4%A4%E0%A4%BF%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%87%E0%A4%95%E0%A4%83%E2%80%99%20(%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A5%87.%20%E0%A4%89.%20%E0%A5%AA-%E0%A5%A7%E0%A5%A7)#SV_C04_V11>
> इति
> च तस्या एवावगमान्न स्वतन्त्रा काचित्प्रकृतिः प्रधानं नामाजामन्त्रेणाम्नायत
> इति शक्यते वक्तुम् । प्रकरणात्तु सैव दैवी शक्तिरव्याकृतनामरूपा नामरूपयोः
> प्रागवस्था अनेनापि मन्त्रेणाम्नायत इत्युच्यते ; तस्याश्च स्वविकारविषयेण
> त्रैरूप्येण त्रैरूप्यमुक्तम् ॥ ९ ॥
>
> All these portions have Rudra as the Parameshwara that Shankara means there
> and the Shakti is of that Rudra.
>
> Thus, the Vedantic teaching involved here is having Rudra as the Vedantic
> Brahman as authenticated by Shankara. Anyone can read these verses in the
> Upanishad to see how many verses from the Purusha sukta and the BG too are
> involved there. No one can say these are interpolations or arthavāda.
> Shankara is using these portions in the context of the Supreme Brahman and
> the shakti that is māyā.
>
> regards
>
> subrahmanian.v
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org


More information about the Advaita-l mailing list