[Advaita-l] Comments of an ISCKON follower

V Subrahmanian v.subrahmanian at gmail.com
Mon Mar 19 01:48:07 CDT 2012


On Sun, Mar 18, 2012 at 7:44 PM, kuntimaddi sadananda <
kuntimaddisada at yahoo.com> wrote:

> Rajaramji - PraNAms
>
>
> The problem with some traditions is the criticism is done at personal
> level - The very implication is they do not have substance in the criticism
> of the contents.
>

In the introduction to the book 'UpaniShadbhAShyam' published by the Mahesh
Research Institute, Varanasi, the editor Vidwan S.Subrahmanya Sastri has
presented three sample passages from the works of Shankara, Ramanuja and
Madhwa that indicate the kind of language these Acharyas used while
attacking their opponents:

परमतनिराकरणप्रधानं पादमारभमाणश्च भगवत्पादाः ’ननु मुमुक्षूणां मोक्षसाधनत्वेन
सम्यग्दर्शननिरूपणाय स्वपक्षस्थापनमेव केवलं कर्तुं युक्तं, किं
परपक्षनिराकरणेन परविद्वेषकारणेन’ इति परमतनिराकरणे स्वस्यानाग्रहं
प्रदर्शयन्ति ।
रामानुचार्यास्तु औपनिषदं भगवत्पादमतं दूषयिष्यन्तः पूर्वपक्षान्ते -
तदिदमौपनिषदपरमपुरुषवरणीयताहेुगुणविशेषविरहिणां
अनादिपापवासनादूषिताशेषशेमुषीकाणां
अनधिगतपदवाक्यस्वरूपतदर्थयाथात्म्यप्रत्यक्षादिसकलप्रमाणवृत्त-तदितिकर्तव्यतारूपसमीचीनन्यायमार्गाणां
विकल्पासहविव्विधकुतर्ककल्ककल्पितमिति
न्यायानुगृहीतप्रत्यक्षादिसकलप्रमणवृत्तयाथात्म्यविद्भिः अनादरणीयम् । इति
वदन्तः केवलं अचिकित्स्यं मत्सराख्यं पित्तं प्रदर्शयन्ति । एतादृशानि
परदूषणप्रकाराणि शीशांकरेषु ग्रन्थेषु दुर्लभानि । ....

मध्वाचार्यास्तु इतोऽपि कटुतरभाषिणः यत एते स्वीयगीताभाष्यान्ते -
सङ्कराख्यस्य दुर्योनेर्निस्सृतेन रजस्वला। गीतानारी समीरेण शोधिता
हंसरूपिणा।।1।।
इति बहु असम्बद्ध वदन्तः ।

[Someone told me that the Madhwas were themselves piqued by the above
language that in a recent publication of the Gita bhashya an institution
has deleted the above verse.]

I am not translating the above passages here.

subrahmanian.v


More information about the Advaita-l mailing list