[Advaita-l] Ishwara Turiya?

Antharyami sathvatha at gmail.com
Sun Mar 11 22:18:51 CDT 2012


Hari OM~

नम सभाये,



ईस्वरो नाम माया शबलितं ब्रह्म पारमार्तिकं इति अस्माकं pakSaM
तत्त्वशुद्धिकारैरपि (Jnanottama) उपन्यस्यति. यथा इदं रजतं इति
भ्रम स्थले वस्तुतः शुक्तिकोटि-अन्तर्गतोऽपि इदं अम्शः प्रतिभासतो
रजत-कोटी; तथा sAkSi-चैतन्यं ब्रह्म-कोटि परमार्तं भवति
प्रातिभासिके अपरे तु व्यावहारिके इति समर्थितः.  रजतवत् बाधाभावात्.
तथाऽपि अवस्थात्रय विलीनेऽपि sAkSi-चैतन्यं बाधाभावात्.  प्रकृते तु
सर्वज्ञत्वादि सर्वेश्वरत्व जगत्कारणत्वादि vishiSTaM गुणजातं
अनुपपन्नं इति चेत्; न इति साम्प्रदायिकैः. सर्वज्ञत्वादि
सर्वजगत्कारणत्वादि वचनस्य ईश्वर-स्वरूपं इति भावः.  नाटक दीप
सम्दर्भे, dRSTAnte अत्र नृत्य-शाला suSupti साधारणं इत्यभिमतं.
suSuptyavasthAyAM प्राज्ञ ईश्वरं इति प्रसिद्धं. स एव प्रभुः इति
विद्यारण्य स्वामिनः वर्णयन्ति. तस्य प्रभवः, माण्डूक्येऽपि प्राज्ञः इति
अभिधीयते.  श्रुति vAkyeSu प्रज्ञान एव इत्यत्र एव पदोक्तेः जात्यन्तरं
प्रज्ञान-व्यतिरिक्ताभावः इति आचार्य सम्मतं. तत्रैव च  मन्गल
श्लोके, आचार्यैः यो विश्वात्मा इत्युपक्रमारभ्य ‘नस्तुरीयः’
इत्युपसंहरन्ति. ऊपक्रम-उपसंहारयोः परामर्शं लिन्गम् ईश्वरं
तुरीयं इति बाढं सिद्धं. आथ ईश्वरस्य ब्रह्म-कोटित्वं अद्वैत मते
suspaSTaM. suSupti स्थले सोऽयं ईश्वरः परमार्थापरमार्थारूपद्वयेन
प्रकाशयति. जाग्रत् स्वप्न संयुक्त सबीज अपमार्थरूपं अविद्या कृतं.
तत् हिरण्यगर्भाख्यां कार्य ब्रहमेव. तदेव प्रतिबिम्बित-चैतन्यं.



‘नाहं प्रकाशः सर्वस्य योगमायासमावृतः’ इत्यत्र योगमाया पदे न असौ
योगमाया मदीया सति मम ईश्वरस्य मायाविनः ज्ञानं प्रतिबध्नाति यथा
अन्यस्यापि मायाविनः माया ज्ञानं तद्वत् इति bhASyakAraiH आवेदयन्ति. तदेव
बिम्ब-चैतन्यं नाम sAkSi-चैतन्यं अनवच्चिन्न-चैतन्यं इति भावः.
अत्र योगमाया vishiSTopAdhiH नतु अवच्चिन्नोपाधिः. तस्य उपाधिः
उदासीन-धर्म-अनवच्चिन्न-साध्य-व्यापकत्वात् इति. यच्चोक्तं ‘स सर्ता
सर्वज्ञः जगत्कारणत्वात् इति अनुमाने किञ्च sRSTikAle जगत्कर्तुः शरीरं
अस्ति व ? न व? इत्यत्र, सिद्धान्ते नाद्यः मानाभावात्, संसारित्व-प्रसण्गात्
च, असंभवात् चापि. अशारीरस्य एव इत्याह. ‘यत् अशरीरं तत् नित्यं’,
इति व्याप्ति स्थले ईश्वरं नित्यं इति श्रुत्यनुग्रहं. तस्मात् अशरीरस्य
ईश्वरस्य नित्यत्व सिद्धेः, तदेव स्यात् तुरीयम् इति vivakSitaM.
माया-शबलित्वं उदासीनोपाधिः.



इति नारायण स्मृत्या,

ArSeya प्रवरान्वितः,

Devanatha sharma



More information about the Advaita-l mailing list