[Advaita-l] Vikalpa, Savikalpa, and Nirvikalpa

vinayaka ns brahmavadin at gmail.com
Tue Aug 28 01:13:13 CDT 2012


2012/8/27 Vidyasankar Sundaresan <svidyasankar at hotmail.com>

>
>
> ko 'yam anubhavo yat tv avasAna-Sabda-yogya iti vicAryatAm. kiM jAgrad
> avasthAyAM cittasya parAk-pravaNatayA sambhavati vA 'nubhavo 'yam, uta
> svapne 'vaSIkRtasya cittasya cAlane? uta sushuptau veti bhaNyatAm.
>
> vayaM tv idam eva vadAmaH - yasyAyam anubhavo bhavati, kevala-vicAra-
> mArgeNa vApy astu, dhyAnAdi sahakAri-kAraNair apy astu, na tasya cittaM
> calati tatra, na ca vRttimattvaM yAti. tasmin sthitas tu nAntaHprajno na
> bahishprajno nobhayataH prajno bhavaty anAyAsena. cittasya ca vikalpa-
> varjitatvAd iyaM saMsthitir nirvikalpa-Sabda-vAcyA bhavati. iyam eva ca
> saMsthitir "nirvikalpa samAdhir" iti kathyate 'smat pakshe, nAnyA. yasyAyam
> anubhavas sa kRtakRtyo bhavati. yAni tu kRtakRtyasya lakshaNAni bhavanti,
> tany eva sAdhana lakshaNAny api bhavantIti nyAyAc ca samAdhir upadishTo
> vedAnta SAstre, samyag-darSanopAyatvena, pratipatti-prayojakatvena ca.
>
> santi kecid ye "nirvikalpa samAdhir" iti Sabdadvayasya SravaNa mAtreNa,
> "yoga" iti Sabdaikasya SravaNa mAtreNa vA dUraM dhAvanti. te samAdhy
> anubhUtasya ca samAdhi-vishaye copadeSaM kurvANasyAcAryasya pAtanjala
> yogadarSanAnusevittvaM Suddha-SAnkara-sampradAyAd dUravattvaM ca
> pratipAdayitum icchanti. kRpaNas ta iti me matiH.
>
> kiM bahunA? alam anena,
>
>
============================

Namaste.

samyak uktam!

Best Wishes,

Vinayaka



More information about the Advaita-l mailing list