[Advaita-l] Vikalpa, Savikalpa, and Nirvikalpa

श्रीमल्ललितालालितः lalitaalaalitah at gmail.com
Wed Aug 22 01:47:45 CDT 2012


*श्रीमल्ललितालालितः <http://www.lalitaalaalitah.com>
lalitAlAlitaH <http://dooid.com/lalitaalaalitah>*



On Wed, Aug 22, 2012 at 11:47 AM, vinayaka ns <brahmavadin at gmail.com> wrote:

> How do you then explain the following words of the sampradAya AchAryas?


I don't see word nirvikalpa in pa~nchadashI. So, adding nirvikalpa by you
is not correct.

And definition of vedAnta-sAra and it's commentary is specific to it's
system. It doesn't apply to all.

And as it all started regarding use of nirvikalpa-samAdhi for brahma-GYAna,
here is something from pa~nchadashI :

९ प्रकरणम्

निर्गुणोपासनं पक्वं समाधिः स्याच्छनैस्ततः |
यः समाधिर्निरोधाख्यः सोऽनायासेन लभ्यते ||१२६||
निरोधलाभे पुंसोऽन्तरसङ्गं वस्तु शिष्यते |
पुनः पुनर्वासितेऽस्मिन्वाक्याज्जायेत तत्त्वधीः ||१२७||

१ प्रकरणम्

इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् |
युक्त्या सम्भावितत्वानुसन्धानं मननन्तु तत् ||५३||
ताभ्यां निर्विचिकित्सेऽर्थे चेतसःस्थापितस्य यत् |
एकतानत्वमेतद्धि निदिध्यासनमुच्यते ||५४||
ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् |
निर्वातदीपवच्चित्तं समाधिरभिधीयते ||५५||
वृत्तयस्तु तदानीमज्ञाता अप्यात्मगोचराः |
स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थितात् ||५६||
वृत्तीनामनुवृत्तिस्तु प्रयत्नात्प्रथमादपि |
अदृष्टासकृदभ्याससंस्कारः सचिराद्भवेत् ||५७||
यथा दीपो निवातस्थ इत्यादिभिरनेकधा |
भगवानिममेवार्थमर्जुनाय न्यरूपयत् ||५८||
अनादाविह संसारे सञ्चिताः कर्मकोटयः |
अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते ||५९||
धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः |
वर्षत्येष यतो धर्मामृतधाराः सहस्रशः ||६०||
अमुना वासनाजाले निःशेषं प्रविलापिते |
समूलोन्मूलिते पुण्यपापाख्ये कर्म सञ्चये ||६१||
वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते |
करामलकवद्बोधमपरोक्षं प्रसूयते ||६२||


They will help you understand more.


More information about the Advaita-l mailing list