[Advaita-l] shrImajjagadgurushaMkarabhagavatpUjyapAdAchAryastavaH

Ramakrishna Upadrasta uramakrishna at gmail.com
Sun Apr 22 08:48:14 CDT 2012


namaste to members,

Thanks to Shri Subbu-ji, Shri LalitaalaalitaH-ji and Shri Sunder
Hattangadi-ji for the corrections. Attached is the corrected version
along with some notes.

bhava shankara deshika me sharaNam!
namaste
Ramakrishna




===========================

OM shrI gurubhyo namaH

shrImajjagadgurushaMkarabhagavatpUjyapAdAchAryastavaH

mudA kareNa pustakaM dadhAnamIsharUpiNaM
tathA.apareNa mudrikAM namattamovinAshinIm |
kusuMbhavAsasAvR^itaM vibhUtibhAsiphAlakaM
natAghanAshane rataM namAmi sha~NkaraM gurum ||1||

parAsharAtmajapriyaM pavitritakShamAtalaM
purANasAravedinaM sanaMdanAdisevitam |
prasannavaktrapaMkajaM prapannalokarakShakaM
prakAshitAdvitIyatattvamAshrayAmi deshikaM ||2||

sudhAMshushekhArArchakaM sudhIndrasevyapAdukaM
sutAdimohanAshakaM sushAntidAntidAyakam |
samastavedapAragaM sahasrasUryabhAsuraM
samAhitAkhilendriyaM sadA bhajAmi sha~Nkaram ||3||

yamIndrachakravartinaM yamAdiyogavedinaM
yathArthatattvabodhakaM yamAntakAtmajArchakam |
yameva muktikAMkShayA samAshrayanti sajjanA
namAmyahaM sadA guruM tameva sha~NkarAbhidham ||4||

svabAlya eva nirbharaM ya Atmano dayAlutAM
daridravipramandire suvarNavR^iShTimAnayan |
pradarshya vismayAmbudhau nyamajjayat samAn janAn
sa eva sha~NkaraH sadA jagadgururgatirmama ||5||

yadIyapuNyajanmanA prasiddhimApa kAlaTI
yadIyashiShyatAM vrajan sa toTako.api paprathe |
ya eva sarvadehinAM vimuktimArgadarshako
narAkR^itiM sadAshivaM tamAshrayAmi sadgurum ||6||

sanAtanasya vartmanaH sadaiva pAlanAya yaH
chaturdishAsu sanmaThAn chakAra lokavishrutAn |
vibhANDakAtmajAshramAdisusthaleShu pAvanAn
tameva lokasha~NkaraM namAmi sha~NkaraM gurum ||7||

yadIyahastavArijAtasupratiShThitA satI
prasiddhashR^i~NgabhUdhare sadA prashAntibhAsure |
svabhaktapAlanavratA virAjate hi shAradA
sa sha~NkaraH kR^ipAnidhiH karotu mAmanenasam ||8||

imaM stavaM jagadgurorguNAnuvarNanAtmakaM
samAdareNa yaH paThedananyabhaktisaMyutaH |
samApnuyAt samIhitaM manorathaM naro.achirAt
dayAnidheH sa sha~Nkarasya sadguroH prasAdataH ||9||


=========


ॐ श्री गुरुभ्यो नमः

श्रीमज्जगद्गुरुशंकरभगवत्पूज्यपादाचार्यस्तवः

मुदा करेण पुस्तकं दधानमीशरूपिणं
तथाऽपरेण मुद्रिकां नमत्तमोविनाशिनीम् ।
कुसुंभवाससावृतं विभूतिभासिफालकं
नताघनाशने रतं नमामि शङ्करं गुरुम् ॥१॥

पराशरात्मजप्रियं पवित्रितक्षमातलं
पुराणसारवेदिनं सनंदनादिसेवितम् ।
प्रसन्नवक्त्रपंकजं प्रपन्नलोकरक्षकं
प्रकाशिताद्वितीयतत्त्वमाश्रयामि देशिकं ॥२॥

सुधांशुशेखारार्चकं सुधीन्द्रसेव्यपादुकं
सुतादिमोहनाशकं सुशान्तिदान्तिदायकम् ।
समस्तवेदपारगं सहस्रसूर्यभासुरं
समाहिताखिलेन्द्रियं सदा भजामि शङ्करम् ॥३॥

यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं
यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकम् ।
यमेव मुक्तिकांक्षया समाश्रयन्ति सज्जना
नमाम्यहं सदा गुरुं तमेव शङ्कराभिधम् ॥४॥

स्वबाल्य एव निर्भरं य आत्मनो दयालुतां
दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन् ।
प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत् समान् जनान्
स एव शङ्करः सदा जगद्गुरुर्गतिर्मम ॥५॥

यदीयपुण्यजन्मना प्रसिद्धिमाप कालटी
यदीयशिष्यतां व्रजन् स तोटकोऽपि पप्रथे ।
य एव सर्वदेहिनां विमुक्तिमार्गदर्शको
नराकृतिं सदाशिवं तमाश्रयामि सद्गुरुम् ॥६॥

सनातनस्य वर्त्मनः सदैव पालनाय यः
चतुर्दिशासु सन्मठान् चकार लोकविश्रुतान् ।
विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान्
तमेव लोकशङ्करं नमामि शङ्करं गुरुम् ॥७॥

यदीयहस्तवारिजातसुप्रतिष्ठिता सती
प्रसिद्धशृङ्गभूधरे सदा प्रशान्तिभासुरे ।
स्वभक्तपालनव्रता विराजते हि शारदा
स शङ्करः कृपानिधिः करोतु मामनेनसम् ॥८॥

इमं स्तवं जगद्गुरोर्गुणानुवर्णनात्मकं
समादरेण यः पठेदनन्यभक्तिसंयुतः ।
समाप्नुयात् समीहितं मनोरथं नरोऽचिरात्
दयानिधेः स शङ्करस्य सद्गुरोः प्रसादतः ॥९॥


=======


Here are some notes:

1. One can notice the couple of references made when referring to
sha~Nkara as Ishvara and sha~Nkara the teacher. The tone for this is
set in the very first shloka by the use of dadhAnamIsharUpiNaM
(दधानमीशरूपिणं). A couple of other references are sanaMdanAdisevitam
(सनंदनादिसेवितम्) in #2 and 'narAkR^itiM sadAshivaM' (नराकृतिं
सदाशिवं) in #6.


2. The stotra is in pa~nchachAmaram (पञ्चचामरम्) chandas.
http://sanskrit.sai.uni-heidelberg.de/Chanda/HTML/v_prapaJcacAmaram_0.html


3. In shloka #4, by the use of 'yamIndrachakravartinaM
yamAdiyogavedinaM'  (यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं), sha~Nkara is
referred to not only as yamIndra-chakravarti "emperor of sannyasins
(yamIndra)" but also as one who knows the true meaning of yamAdiyoga-s
(yama, niyama etc.). Further, 'yamAntakAtmajArchakam'
(यमान्तकात्मजार्चकम्) refers to sha~Nkara glorifying either of the
sons of shiva: gajamukha or shaNmukha.

4. In #4, the sajjanA (सज्जना) could also be sajjanAH (सज्जना:). It is
a vivakSha of visarga sandhi.

5. The refererence in vibhANDakA (विभाण्डक) in shloka #7 is to the
father of riShyashR^inga. riShyashR^inga is said to have resided in
Sringeri, the location of the daxiNAmnAya-pITha. Here are the
references:

http://www.sringeri.net/history/sage-rishyashringa
http://www.valmikiramayan.net/bala/sarga10/bala_10_prose.htm

6. It seems quite befitting that the penultimate/final verse glorifies
sha~Nkara establishing the shAradA (शारदा)  by His lotus like hands
hastavArijAta (हस्तवारिजात) in Sringeri.


More information about the Advaita-l mailing list