[Advaita-l] Can a mithyA-vastu produce an effect? असत्यवस्तुनः अर्थक्रियाकारित्वम्

V Subrahmanian v.subrahmanian at gmail.com
Mon May 30 12:34:10 CDT 2011


2011/5/30 ShankaraBharadwaj Khandavalli <shankarabharadwaj at yahoo.com>

> While the Visistadvaita position is internally consistent, its refutation
> of Advaita is flawed because it misstates Advaita position before setting
> out for refutation.
>
> For instance, Sri Ramanuja states Advaita position in his VedArtha Sangraha
> as
>
> "brahmaiva ajnam, badhyate, mucyate ca"
>
> this is clearly not Advaitic position.
>

Namaste.

The following position is admitted in Advaita:

ब्रह्मैव स्वाविद्यया बध्यत इव, स्वविद्यया मुच्यत इव ।  The 'iva' is very
important. Shankaracharya's bhashyam for the Br.Up.1.4.10 substantiates this
position.  This is the relevant bhashyam:


   - // ब्रह्मणि अविद्यानुपपत्तिरिति चेन्न । ब्रह्मणि विद्याविधानात् ।
   .....न ब्रूमः शुक्तिकायामिव ब्रह्मणि अतद्धर्माध्यारोपणा नास्तीति । किं
   तर्हि? न ब्रह्म स्वात्मनि अतद्धर्माध्यारोपनिमित्तं अविद्याकर्तृ च इति ।
   भवत्वेवं, न अविद्याकर्तृ भ्रान्तं च ब्रह्म । *किन्तु नैव अब्रह्म
   अविद्याकर्ता चेतनो भ्रान्तोऽन्य इष्यते ।* ’नान्योऽतोऽस्ति
विज्ञाता’, ’नान्यदतोऽस्ति
   विज्ञातृ’, ’तत्त्वमसि’,  ’आत्मानमेवावेदहं ब्रह्मास्मि’ ...इत्यादिश्रुतिभ्यः
   । स्मृतिभ्यश्च ’ समं सर्वेषु भूतेषु’, ’अहमात्मा गुडाकेश’  ...। //

Regards,
subrahmanian.v

>
>
>


More information about the Advaita-l mailing list