[Advaita-l] Sankara commentary for Chandogya Upanishad

Br. Pranipata Chaitanya pranipata at hotmail.com
Wed Mar 30 08:11:22 CDT 2011


>
> Thus, according to the Acharya, the mention of enjoyment, etc. in the
> shruti  is a 'stuti' of AtmavidyA.....

Hari Om Shri Subrahmanianji, Pranaams!

The referred objection has been handled by AcAryaji in his commentary to 
mantra 8.12.1 starting with

objection: 'caturte tu paryAye dehAt martyAt samutthAya asharIratAm ApannaH 
jyotiH svarUpaM yasmin uttamapuruShe strI-AdibhiH jakShat krIdan ramamANaH 
bhavati saH uttamaH puruShaH paraH uktaH iti ca AhuH'.

reply: 'satyaM ramaNIyA tAvad ayaM vyAkhyA shrotum. na tu arthaH asya 
granthasya evam sambhavati. katham? .....   tasmin tvaM strI-AdibhI ranta 
bhaviShyasi iti yuktaH upadeshaH abhaviShyat yadi samprasAdAt anyaH uttamaH 
puruShaH bhavet.'

In Shri Guru Smriti,
Br. Pranipata Chaitanya

 




More information about the Advaita-l mailing list