[Advaita-l] Taittiriya Brahmana question

V Subrahmanian v.subrahmanian at gmail.com
Wed Jun 29 05:33:38 CDT 2011


2011/6/29 Venkatesh Murthy <vmurthy36 at gmail.com>

> नमस्ते
>
> सर्वं स्पष्टम् । धन्यवादः ।
>
> 2011/6/27 Anand Hudli <anandhudli at hotmail.com>:
>
> >
> > अथ को विवर्तः, कः परिणामः? उच्यते - वस्तुनस्तत्समसत्ताकोऽन्यथाभावः
> परिणामः,
> > तदसमसत्ताको विवर्त इति।* ब्रह्मणः पारमार्थिकसत्ता परंतु जगतो
> व्यावहारिकसत्ता,*
> > ......शुक्तिरजतादिभ्रमेऽपि शुक्तेर्व्यावहारिकसत्ता *रजतस्य तु
> प्रातिभासिकसत्ता,* तस्मात् रजतस्य विवर्तकारणं शुक्तिः ।
> >
> अभिवादाः
>
> -वेङ्कटेशः
>


>
> In a recent Dvaita-Advaita meet a front-ranking Dvaita scholar made this
remark:

'It is indeed strange that while we the jagat-satyatva vAdins deny any
reality to the illusory object in a rope-snake type of illusion, the
Advaitins who deny reality to the jagat ascribe a certain reality to the
illusory object.'

Regards,
subrahmanian.v


More information about the Advaita-l mailing list