[Advaita-l] Too much Vaishnava influence in this list we can balance it

Rajaram Venkataramani rajaramvenk at gmail.com
Wed Jun 15 08:22:34 CDT 2011


oh! is siva not vishnu? i thought krishna says that he is siva in ch. 10.
sankara in vishnu sahasranama storta bhahya introduction, if you accept that
he wrote it, says siva and vishnu are one.
2011/6/15 Venkatesh Murthy <vmurthy36 at gmail.com>

> अथ शिवस्तोत्राणि पठामः ।
>
>  शिवप्रातःस्मरणम् ।
>
> प्रातः स्मरामि भवभीतिहरं सुरेशं गंगाधरं वृषभवाहनमंबिकेशम्  ।
> खट्वांगशूलवरदाभयहस्तमीशं संसारहरमौषधमद्वितीयम्  ॥ १ ॥
>
> प्रातर्नमामि गिरीशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणादिदेवम्  ।
> विश्वेश्वरं विजितविश्वमनोऽभिरामं संसारहरमौषधमद्वितीयम्  ॥ २ ॥
>
> प्रातर्भजामि शिवमेकमन्तमाद्यं व्देआन्तवेद्यमनघं पुरुषं महान्तम्  ।
> नामादि भेदरहितम् षड्भावशून्यं संसारहरमौषधमद्वितीयम्  ॥  ३ ॥
>
> दारिद्र्यदहनस्तोत्रम्
>
> विश्वेश्वराय नरकार्णवतारणाय करुणामृताय शशिशेखरभूषणाय  ।
> कर्पूरकान्तिधवलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ १ ॥
>
> गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकंकणाय  ।
> गंगाधराय गजराजविमर्दनाय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ २ ॥
>
> भक्तप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय   ।
> ज्योतिर्मयाय पुनरुद्भववारणाय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ३ ॥
>
> चर्मांबराय शवभस्मविलेपनाय भालेक्षणाय मणिकुंडलमंडिताय  ।
> मन्जीरपादयुगलाय जटाधराय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ४ ॥
>
> पंचाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमंडिताय  ।
> आनन्दभूमिवरदाय तमोमयाय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ५ ॥
>
> गौरीविलासभुवनाय महेश्वराय पंचाननाय शरणागतरक्षणाय ।
> शर्वाय सर्वजगतामधिपाय तस्मै दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ६ ॥
>
> भानुप्रियाय भवसागरतारणाय कालान्तकाय कमलासनपूजिताय  ।
> नेत्रत्रयाय शुभलक्षणलक्षिताय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ७ ॥
>
> रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवतारणाय   ।
> पुण्येषु पुण्यभरिताय सुरार्चिताय दारिद्र्यदुःखदहनाय नमः शिवाय  ॥ ८ ॥
>
> फलश्रुतिः
>
> वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिवारणं सर्वसंपत्करं शीघ्रं
> पुत्रपौत्रादिवर्धनम्
> त्रिसंध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात्  ॥
>
>
> --
> Regards
>
> -Venkatesh
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list