[Advaita-l] The word 'vyAvahArikam'

श्रीमल्ललितालालितः lalitaalaalitah at gmail.com
Tue Jun 7 10:15:05 CDT 2011


*Shri V. Subrahmanian* asked to quote uses of the word *'vyAvahArikam'* in
scriptures other than advaitin ones.
I was able to point out a few of them with help of *Respected Shri H N Bhat*
.
They are :

Manusmṛti  8, 78.1 Kātyāyanasmṛti, 1, 393.1

*svabhāvenaiva yad brūyus tad grāhyaṃ vyāvahārikam /
**स्वभावेनैव यद् ब्रूयुस्तद् ग्राह्यं व्यावहारिकम् /*
*
*
*
*
in arthashAstram

*  saMsthA yA dharmashAstrNa shAstraM vA vyAvahArikam.*
*03.1.44ab संस्था या धर्मशास्त्रेण शास्त्रं वा व्यावहारिकम् |*

and

*tataH paraM nagara-dhAnya-vyAvahArika-kArmAntika-........*
*ततः परं नगर.धान्य.व्यावहारिक.कार्मान्तिक.बल.अध्यक्षाः
पक्व.अन्न.सुरा.मांस.पण्या रूपाजीवास् तालावचरा वैश्याश् च दक्षिणां दिशम्
अधिवसेयुः ॥*
*
*
*
*
TantraSara, 3, 33.0

*māyāyāṃ punaḥ sphuṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye
paśyantīmadhyamāvaikharīṣuvyāvahārikatvam āsādya
bahīrūpatattvasvabhāvatāpattiparyantāḥ
**मायायां पुनः स्फुटीभूतभेदविभागा मायीयवर्णतां भजन्ते ये
पश्यन्तीमध्यमावैखरीषु व्यावहारिकत्वम् आसाद्य
बहीरूपतत्त्वस्वभावतापत्तिपर्यन्ताः
*
*
*
*
*
*
*
*
*Sūryasiddhānta  1, 56.1

*vistareṇaitad uditaṃ saṃkṣepād vyāvahārikam /
विस्तरेणैतद् उदितं संक्षेपाद् व्यावहारिकम् *



साङ्खायनगृह्यसूत्रम्

*dashamyAM vyAvahArikaM brAhmaNajuShTam
१ २४ ६: दशम्यां व्यावहारिकं ब्राह्मणजुष्टम् । *


I don't think the way of deriving it is useful for many of this group. But,
it was a part of request made by us to shrI Bhat.
It is derived with '*prayojanam'(5.1.109)* sutram of pANini with
Thak-pratyaya. So the meaning is *vyavahAraH prayojanam asya iti
vyAvahArikam*. It can be used in all genders.


More information about the Advaita-l mailing list