[Advaita-l] 'VinAyaka' in ShAnkara GItA BhAShyam

Anand Hudli anandhudli at hotmail.com
Sun Jul 3 22:49:06 CDT 2011


यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रताः।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥९.२५॥
अन्तःकरणोपाधिगुणत्रयभेदात् त्रिविधा याजिनः। सात्विका देवव्रताः, राजसाः
पितृव्रताः, तथा तामसा भूतेज्याः। शंकरभगवत्पादैर्यदुक्तं भगवद्गीताभाष्ये-
"भूतानि विनायकमातृगणचतुर्भगिन्यादीनि यान्ति भूतेज्याः", इत्यत्र विनायकपदं
भूतं सूचयति, न तु विनायकं देवं गणपतिम्। शिवविष्णुदेवीविषयकाणामिव
गणपत्यथर्वशीर्षाद्युपनिषत्सु गणपतेः विषयाणां जागरूकत्वात्। "त्वमेव सर्वं
खल्विदं ब्रह्मासि। त्वं साक्षादात्मासि नित्यम्।" इत्याद्युपनिषद्वाक्यैः
परब्रह्मगणेशयोरभेदमुक्तत्वात्। गणेशमुद्गलपुराणयोः पुराणान्तरेष्वपि तत्र तत्र
गणेशमाहात्म्यभागाश्चेति शतशः प्रमाणानि तत्तद्विद्भिः स्पष्टीकृतत्वात्।
"गणानां त्वा गणपतिम्" इति मन्त्रेण वेदत्रयेऽपि स्तूयमानस्य देवस्य गणपतेः
पूजाराधनस्य युक्तत्वात्। श्रुतौ प्रमाणशिखायां स्थितायां प्रमाणान्तरगवेषणस्य
"करभमनुसरामः कामधेनौ स्थितायाम्" इति न्यायेन निरसनीयत्वाच्च।

आनन्दः

yAnti devavratA devAn pitRUn yAnti pitRuvratAH|
BhUtAni yAnti BhUtejyA yAnti madyAjino&pi mAm||9.25||

antaHkaraNopAdhiguNatrayaBhedAt trividhA yAjinaH| sAtvikA devavratAH,
rAjasAH pitRuvratAH, tathA tAmasA BhUtejyAH| SaMkaraBagavatpAdairyaduktaM
BhagavadgItABhAShye- "BhUtAni vinAyakamAtRugaNacaturBaginyAdIni yAnti
BhUtejyAH", ityatra vinAyakapadaM BhUtaM sUcayati, na tu vinAyakaM devaM
gaNapatim| SivaviShNudevIviShayakANAmiva gaNapatyatharvaSIrShAdyupaniShatsu
gaNapateH viShayANAM jAgarUkatvAt| "tvameva sarvaM KhalvidaM brahmAsi| tvaM
sAkShAdAtmAsi nityam|" ityAdyupaniShadvAkyaiH
parabrahmagaNeSayoraBhedamuktatvAt| gaNeSamudgalapurANayoH purANAntareShvapi
tatra tatra gaNeSamAhAtmyaBhAgASceti SataSaH pramANAni tattadvidBhiH
spaShTIkRutatvAt| "gaNAnAM tvA gaNapatim" iti mantreNa vedatraye&pi
stUyamAnasya devasya gaNapateH pUjArAdhanasya yuktatvAt| Srutau
pramANaSiKhAyAM sthitAyAM pramANAntaragaveShaNasya "karaBhamanusarAmaH
kAmadhenau sthitAyAm" iti nyAyena nirasanIyatvAcca|

AnandaH


More information about the Advaita-l mailing list