[Advaita-l] Anvaya Vyatireka Method (Was: Re: Fw: Adhyaropa-ApavadaNyaya.)

kuntimaddi sadananda kuntimaddisada at yahoo.com
Tue Feb 15 03:17:28 CST 2011



--- On Mon, 2/14/11, Br. Pranipata Chaitanya <pranipata at hotmail.com> wrote:

> 
> With the terms anuvritti and vyAvritti the method of
> discriminating Atman is explained by AcAryaji in shloka 7 of
> दक्षिणामूर्ति-स्तोत्रम् बाल्यादिषु अपि जाग्रदादिषु तथा...
> and स्वामि svayamprakAshayati's लघु-तत्त्व-सुधा explains
> the method in detail.
> 
> ..............................................
> 
> इदानीं मुञ्चाद्-इषीकाम् इव देहादिभ्यः विविच्य
> सच्चिदानन्द-रूपं प्रत्यग्-आत्मानं प्रदर्श्य तस्य
> परमेश्वर-अभेदं श्रुति-गुरु-ईश्वर-प्रसाद-लभ्यं
> प्रदर्शयन् आह बाल्यादिषु अपि इति .
> 
> बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
> व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा .
> स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
> तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ..
> 
> बाल्यादिषु - बाल्यं शैशवं , तदादिषु
> शैशव-कौमार-यौवन-मध्यवयः-स्थाविर-रूपासु
> जाग्रदादिषु -
> जाग्रत्-स्वप्न-सुषुप्ति-मूर्छा-जन्म-जरा-मरण-रूपासु ,
> तथा अन्यासु अपि अवान्तरासु दर्शन-श्रवणादि रूपासु
> कर्तृत्व भोक्तृत्व-रूपासु च सर्वासु अवस्थासु दशासु ,
> व्यावृत्तासु परस्परं व्यावर्तमानासु , अनुवर्तमानं
> अनुगततया सर्वसु अवस्थासु वर्तमानम् .
> 
> अयं भावः - यः हि असत्य-जड-अनानन्द-रूपासु सर्वासु
> अवस्थासु व्यावर्तमानासु यः अहं सुप्तौ स्वप्नम्-अद्राक्षं
> सः अहम् इदानीं जागर्मि इति अवस्थात्रये यः अहं बालः युवा
> च अभूवं सः अहम् इदानीं वृद्धः अस्मि इति बाल्यादिषु अपि
> च सत्वेन अनुवर्तमान अनुभूयते तथा द्रष्टॄत्वेन
> अभिमतेषु चक्षुरादिषु व्यावर्तमानेषु स्वयं
> तत्-सकल-साक्षित्वेन यः चिद्रूपः सदा अनुवर्तमानः
> अनुभूयते तथा प्रियत्वेन-अमित-वित्त-पुत्र-पिण्डादिषु
> व्यावर्तमानेषु च यः स्वयं सदा प्रीति-विषयः
> सर्वशेषित्वेन निरतिशय-प्रीति-विषयतया
> आनन्द-रूपत्वेन-अनुवर्तमानः अनुभूयते तद्वद् एव
> अहं-बुद्धि-विषयतया आत्मत्वेन अभिमतेषु
> देहादि-भोक्तृ-अन्तेषु च व्यावर्तमानेषु यः स्वयम्
> अहं-बुद्धिम्-अव्यभिचरन् सदा आत्मत्वेन अनुवर्तमानः
> अनुभूयते ततः सद्-रूपत्वं चिद्रूपत्वम् आनन्द-रूपतया
> प्रियत्वं अहं-बुद्धि-विषयतया प्रत्यक्त्वं च यः कदापि
> न व्यभिचरति सः एव त्वं-पद-अर्थ-लक्ष्य आत्मा इति .
> 
> तथा च तापनीय श्रुतिः -- तं वै एतम् आत्मानं जाग्रति
> अस्वप्नम् असुषुप्तं स्वप्ने अजाग्रतम् असुषुप्तं सुषुप्ते
> अजाग्रतम् अस्वप्नं तुरिये अजाग्रतम्-अस्वप्नम्-असुषुप्तम्
> अव्यभिचारिणं नित्य-आनन्द-सदा-एकरसं हि एव चक्षुषः
> द्रष्टा श्रोतस्य द्रष्टा वाचः द्रष्टा मनसः द्रष्टा
> बुद्धेः द्रष्टा प्राणस्य द्रष्टा तमसः द्रष्टा सर्वस्य
> द्रष्टा इति .
> 
> एतत् एव आह अहम् इति अन्तः स्फुरन्तं सदा इति . अन्तः -
> शरीरादिषु मध्ये अहम् इति अहं बुद्धि-विषयत्वेन सदा
> सर्वेषु अपि कालेषु स्फुरन्तं भासमानं उपलक्षणम्
> एतत् सत्वेन प्रियत्वेन च सदा स्फुरन्तम् इति अपि
> द्रष्टव्यम् .. एवंभूतं प्रत्यग्-आत्मानं यः -
> परमेश्वरः स्वात्मानम् एव स्वं -- सत्यं ज्ञानम् अनन्तं
> ब्रह्म , विज्ञानम् आनन्दं ब्रह्म , इत्यादिषु श्रुतिषु
> सच्चिदानन्द आत्मकत्वेन त्रिविध-परिच्छेद-शून्यतया च
> प्रसिद्धः परमेश्वरः एव आत्मा - स्वरूपं यस्य
> प्रत्यग्-आत्मनः न तु कर्त्रादि-रूपेण प्रतीयमानः आत्मा सः
> स्वात्मा तं स्वात्मानं ब्रह्म-अभिन्नम् इति यावत् भद्रया
> शोभनया मुद्रया कर-कलित-ज्ञान-मुद्रया भजतां
> स्वभक्तानां प्रकटीकरोति - तेषां प्रत्यग्-आत्मानं
> ब्रह्म-स्वरूपत्वेन अप्रकटं प्रकटं करोति स्फोरयति ..
> तस्मै          नमः ..
> 
> बाल्यादिषु तथा जाग्रदादिषु अपि सर्वासु अवस्थासु
> व्यावृत्तासु अनुवर्तमानं सदा अन्तर्-अहम् इति स्फुरन्तं
> भजतां (प्रत्यगात्मानं ) यः भद्रया मुद्रया स्वात्मानं
> प्रकटीकरोति तस्मै        नमः इति
> अन्वयः .. 7..


Pranipataji - PraNAms

And all that explanation in the language we all can understand means...?

Hari Om!
Sadananda



More information about the Advaita-l mailing list