[Advaita-l] j~nAna, aj~nAna and sarvaj~natvam

Venkatesh Murthy vmurthy36 at gmail.com
Tue Aug 9 23:27:31 CDT 2011


Namaste

On Tue, Aug 9, 2011 at 10:34 PM, Rajaram Venkataramani
<rajaramvenk at gmail.com> wrote:
> On Tue, Aug 9, 2011 at 4:07 PM, Ramesh Krishnamurthy <rkmurthy at gmail.com>wrote:
>
>>
>> sarvaj~natva does not mean knowledge of all specific things in vyavahAra.
>
> RV: I am sorry but it only means that. If it is undifferentiated knowledge
> or non-dual knowledge, it is called jnapti or advaya jnanam. With reference

यत्र वा अस्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत् तत्केन कं पश्येत्
तत्केन कं श्रुणुयात् तत्केन कमभिवदेत् तत्केन कं मन्वीत तत्केन कं
विजानीयात् ? येनेदं सर्वं विजानाति तं केन विजानीयात् ? विज्ञातारमरे
केन विजानीयादिति ॥ इति श्रुतिः प्रतिपादयति ।

यस्यां अवस्थायां ईश्वरः जीवः जगत् च आत्मैव भवन्ति तत्र कोऽपि कमपि न
जानाति । न तत्र कस्यापि ज्ञानमस्ति । न तत्र कस्यापि सर्वज्ञत्वमस्ति ।

-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list