[Advaita-l] Fwd: What is 'aprAkRta' ?

V Subrahmanian v.subrahmanian at gmail.com
Wed Aug 3 12:31:38 CDT 2011


On Wed, Aug 3, 2011 at 8:25 PM, Ramanan Subramanian <ramanan82 at gmail.com>wrote:

> When we claim something, it is best to quote passages from commentaries of
> Acharyas themselves, rather than present someone else's final
> analysis/judgement on the subject. Will it be possible to provide evidence
> of that kind and demonstrate in what way is Ishvara different from absolute
> Brahman?
>

Just for the record and not for any debate, I am presenting some material
that is ready at hand.  The following is an excerpt from a discussion I had
with a Madhva scholar:

Dvaitin (D): If you admit that Avidya and Ishwareccha are one and the same,
Avidya cannot be Anirvachya because, just as Jnana and Ananda are very
nature of Ishwara so also is his Iccha or will.

Advaitin (A): I have no problem here.  For me Jnana and Ananda are svarUpa
lakshaNas of Brahman. विज्ञानमानन्दं ब्रह्म.  IchchA is only an ApekShika
guNa of Brahman.  जीव-प्रकृतिविषयकापेक्षां विना ब्रह्मणः (ईश्वरस्य) इच्छा
नामककिमपि वक्तुं अशक्यः । तन्निरपेक्षितेच्छायाः साधनं/स्थापनं अशक्यः केनापि
। विज्ञानानन्दे तु ब्रह्मणः परतन्त्रनिरपेक्षतयैव सिध्यतः ।  ब्रह्मणः इच्छा
नियमेन जीवं प्रति वा प्रपञ्चं प्रति वा एव भवति । अत एव अस्मन्मते तस्याः
तटस्थलक्षणत्वेन स्वीकारः । यद्यत्परतन्त्रापेक्षितं तत् न स्वतन्त्रस्य
स्वरूपलक्षणं भवितुमर्हति ।
D:The statement देवस्यैष स्वभावोsयं clearly mentions that इच्छा is also his
nature. A: देवस्यैष स्वभावोsयं इत्यस्य निराकरणमनन्तरश्लोके वर्तते - *आप्तकामस्य
का स्पृहा *इति । अत्र स्वभावशब्दः मायार्थकः, न तु ब्रह्मणः स्वरूपसूचकः ।
अत्र इच्छादीनाम् (भोग, क्रीडायुक्तस्य) सर्वं देवस्य ब्रह्मणः मायासम्बन्धेन
प्राप्तस्वभावः, गुणः, लक्षणः ।  मायासम्बन्धं विना इच्छादीनां ब्रह्मणि
असम्भवात् तेषां तटस्थलक्षणत्वमेव युक्तं वक्तुम् । माण्डूक्यकारिकागतावेतौ
श्लोकौ अस्मन्मते पूर्वपक्षत्वेनैव स्वीकृतौ । तत्र आनन्दगिरयः टीकायां वदन्ति
श्लोकत्रयं/चतुष्टयं वा समुच्चीय – // नो खलु आप्तकामस्य परस्याऽऽत्मनो मायां
विना विभूतिख्यापनमुपपद्यते । ....न च परमानन्दस्वभावस्य परस्य विना मायामिच्छा
संगच्छते । न हि तस्य स्वतोऽविक्रियस्य इच्छादिभाक्त्वं युक्तम् । न च
मायामन्तरेण तस्य भोगक्रीडे उपपद्येते । ततो मायामयी भगवतः सृष्टिरित्यर्थः ।
// इति । [This is an 'evidence' from the words of an Advaita Acharya, Sri
Anandagiri, based on Shankara's commentary for the above verse/s of the
Gaudapada karika for the first chapter of the Mandukya kArikAs.  These
portions/verses are sAkShaat shruti for the Dvaitins.]

D:So it is not a तटस्थलक्षणम् । भवदनुमानं श्रुतिबाधितम् । A:नात्र श्रुतिः
कापि प्रदर्शिता । माण्डूक्य’श्रुति:’ चेद्भवत्प्रदर्शिता सा तु अस्मन्मते
कारिकात्वेनैव स्वीक्रियते तत्रापि तत्पूर्वपक्षत्वेनैव, उत्तरत्र
तन्निरासदर्शनात् । D:किञ्च यः सर्वज्ञः सर्ववित् इति श्रुत्यनुरोधेन
सर्वज्ञत्वमनुमतमेव । तच्च परतन्त्रसर्वापेक्षमिति ज्ञानमपि तटस्थलक्षणमापद्येत।

A: इदमस्माकमिष्टमेव । सृष्टिप्रकरणस्थस्य तस्य वाक्यस्य तटस्थलक्षणत्वेनैव
अस्माभिः स्वीकृतिः ।  ब्रह्मणः निरस्तसर्वोपाधिलक्षणबोधकवाक्यान्येव
स्वरूपलक्षणतां गच्छन्ति ।


A: //Brahman can very well do without the paratantra.  Yet out of its
inexorable will it seeks to do with the paratantra. // This is a sentence
from Dr.BNK Sharma.   This inexorable will alone is called Maya since it is
no different from mAyAshakti.  icchAshakti is one of the shaktivisheshas of
mAya.  Jnana and Ananda of Brahman are not like this; they are the very
nature of Brahman.



D: Admitting that Avidya=Ishwareccha and that Avidya is Anirvachya would
render Ishwara himself Anirvachya.



A: That is not harmful for Advaita.  As I have stated in my preliminary note
in the article refuting the Palimaru mutt Swamiji’s understanding/objection,
Ishwara belongs to the realm of Maya in Advaita.
D: If you admit that Ishwara is Anirvachya, he should also be Badhya. This
is equivalent to agree Nirishwaravada. This is the greatest अवज्ञा of God
making you a subject of the statement अवजानन्ति मां मूढा मानुषीं
तनुमाश्रितम्(Gita 9-11). The consequences follow without saying.



A: This (Nirishwaravada...) is the greatest misunderstanding of the Shruti
and Advaita on your part.  The very Ishwara that all non-advaitins are able
to talk about today is only because of Advaita establishing Him on firm
grounds.  There cannot be a greater avajnA of Brahman/God than attaching
1000 legs to Brahman and equating It to a millipede (कीटविशेषः) by wrongly
understanding the shruti expression सहस्रपात्.   मानुषीं तनुमाश्रितम् ब्रह्म
कीटविशेषतामद्यते भवन्मते | The consequences follow without saying.


End of the excerpt


Regards,

subrahmanian.v


More information about the Advaita-l mailing list