[Advaita-l] Re: Is an ISvara compatible with advaita?,

Raghavendra N Kalyan kalyan7429 at yahoo.co.uk
Tue Feb 15 12:20:22 CST 2005


Arunkumar wrote:
 
>"...ajN.Anakr.ta bhedadr.shTivAde tu, paramapurushasya
>paramArthadr.shTe: nirviSesha kUtastha nityacaitanya
>AtmayAthAtmyasAkshAtkArAt, nivr.ttAjN.AnatatkAryatayA
>ajN.Anakr.ta bhedadarSanam, tanmUla: upadeSAdi
>vyAvahArA: na ca samgacchante | 

>...advaitajN.Anena bAdhitam bhedajN.Anam
>anuvartamAnamapi, mithyArthavishayatvaniScayAt, na
>upadeSadi pravr.ttihetu: bhavati |

>...iha tu, bhedajN.Anasya savishayasya sakAraNasya
>apAramArthikatvena vastu yAtAtmyajN.AnavinashTatvAt na
>kathamcidapi bAdhitAnuvr.tti: sambhavati | atha:
>sarveSvarasya idAnIntanaguruparamparAyA: ca
>tatvajN.Anam asti ced bhedadarSana tatkArya: upadeSadi
>asambhava: | bhedadarSanam asti iti ced, ajN.Anasya
>tad heto: sthitatvena ajN.atvAdeva sutarAmupadeSo na
>sambhavati |"


Can you please give us the English translation of this? For those of us whose knowledge of Sanskrit is limited.
 

		
---------------------------------
 ALL-NEW Yahoo! Messenger - all new features - even more fun!  



More information about the Advaita-l mailing list