[Advaita-l] Devi Mahatmya -- Rahasya traya

Jaldhar H. Vyas jaldhar at braincells.com
Sun Oct 17 18:43:37 CDT 2004


I was going to post this last but as some people asked for the text so
they could include it in their patha I am posting it early.  When we get
to its' logical place in the recitation, I'll post it again with a
translation.

According to Shri Bhaskararaya, these 3 stotras are to be recited after
the Devi Mahatmya.  They have no relation to the vishishtadvaita concept
of rahasya traya.

अस्य श्रीरहस्यत्रयस्य ब्रह्माऽच्युतरुद्रा ऋषयः । नवदुर्गा देवता ।
अनुष्टुप् छन्दः । महालक्ष्मीबीजं । श्रीः शक्तिः ।
अभीप्सितफलसिद्ध्यर्थे जपे विनियोगः ॥

|| अथ प्राधानिकरहस्यम् ॥

रजोवाच ।

भगवन्नवतारा मे चण्डिकायास्त्वयोदिताः ।
एतेषां प्रकृतिं ब्रह्मन्प्रधानं  वक्तुर्महसि ॥ 1 ॥

आराध्यं यन्मया देव्याः स्वरूपं येन तद्बिज ।
विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे ॥ 2 ॥

ऋषिरुवाच ।

इदं रहस्यं परममनाख्येयं प्रचक्षते ।
भक्तोसीति न मे किंचित्तवावाच्यं नराधिप ॥ 3 ॥

सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी ।
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता ॥ 4 ॥

मातुलिङ्गं गदां खेटं पानपात्रं च विभ्रती ।
नागं लिङ्गं च योनिं च विभ्रती नृप मूर्धनि ॥ 5 ॥

तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा ।
शून्यं तदखिलं स्वेन पूरयामास तेजसा ॥ 6 ॥

शून्यं तदखिलं लोकं विलोक्य परमेश्वरी ।
बभार रूपमपरं तमसा केवलेन हि ॥ 7 ॥

सा भिन्नाञ्जनसङ्काशा दंष्ट्राञ्चितवरानना ।
विशाललोचना नारी बभूव तनुमध्यमा ॥ 8 ॥

खड्गपात्रशिरःखेटैरलंकृतचतुर्भुजा ।
कबन्धहारं शिरसा बिभ्राणा शिरसां स्रजम् ॥ 9 ॥

तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम् ।
ददामि तव नामानि यानि कर्माणि तानि ते ॥ 10 ॥

महामाया महाकाली महामारी क्षुधा तृषा ।
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया ॥ 11 ॥

इमानि तव नामानि प्रतिपाद्यानि कर्मभिः ।
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते मुखम् ॥ 12 ॥

तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरं नृप ।
सत्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ ॥ 13 ॥

अक्षमालाङ्कुशधरा विणापुस्तकधारिणी ।
सा बभूव वरा नारी नामान्यस्यै च सा ददौ ॥ 14 ॥

महाविद्या महावाणी भारती वाक् सरस्वती ।
आर्या ब्राह्मी महाधेनुर्वेदगर्भा सुरेश्वरी ॥ 15 ॥

अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम् ।
युवां जनयतां देव्यौ मिथुने स्वानुरूपतः ॥ 16 ॥

इत्युक्त्वा ते महालक्ष्मिः ससर्ज मिथुनं स्वयं ।
हिरण्यगर्भौ रुचिरौ स्त्रीपुंसौ कमलासने ॥ 17 ॥

ब्रह्मन् विधे विरञ्चेति धातरित्याह तं नरम् ।
श्रीः पद्मे कमले लक्ष्मीत्याः माता स्त्रियं च ताम् ॥ 18 ॥

महाकाली भारती च मिथुने सृजतिस्म ह ।
एतयोरपि रूपाणी नामानि च वदामि ते ॥ 19 ॥

नीलकण्ठं रक्तबाहुं श्वेताङ्गं चन्द्रशेखरम् ।
जनयामास पुरुषं महाकाली सितां स्त्रियम् ॥ 20 ॥

स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः ।
त्रयी विद्या कामधेनुः सा स्त्री भाषाक्षरा स्वरा ॥ 21 ॥

सरस्वतीं स्त्रियं गौरीं क्र्ष्णं च पुरुषं नृप ।
जनयामास नामानि तयोरपि वदामि ते ॥ 22 ॥

विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः ।
उमा गौरी सती चण्डी सुन्दरी सुभगा शिवा ॥ 23 ॥

एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे ।
चक्षुष्मन्तोऽनुपश्यन्ति नेतरेऽतद्विदो जनाः ॥ 24 ॥

ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीनृप त्रयीम् ।
रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् ॥ 25 ॥

स्वरया सह सम्भूय विरिञ्चोऽण्डमजीजनत् ।
बिभेद भगवान् रुद्रस्तद्गौर्या सह वीर्यवान् ॥ 26 ॥

अण्डमध्ये प्रधानादिकार्यजातमभून्नृप ।
महाभूतात्मकं सर्वं जगत् स्थावरजङ्गमम् ॥ 27 ॥

पुपोष पालयामास तल्लक्ष्म्या सह केशवः ।
महालक्ष्मीरेव मता राजन् सर्वेश्वरेश्वरी ॥ 28 ॥

|| इति प्राधानिकरहस्यम् ॥



|| अथ वैकृतिकरहस्यम् ॥

ऋषिरोवाच ।

त्रिगुणा तामसी देवी सात्विकी या त्रिधोदिता ।
सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते ॥ 1 ॥

योगनिद्रा हरेरुक्ता महाकाली तमोगुणा ।
मधुकैतभनाशार्थं यां तुष्टावाम्बुजासनः ॥ 2 ॥

दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा ।
विशालया राजमाना त्रिंशल्लोचनमालया ॥ 3 ॥

स्फुरदशनदंष्ट्राभा भीमरूपापि भूमिप ।
रूपसौभग्यकान्तीनां सा प्रतिष्ठा महाश्रियाम् ॥ 4 ॥

खड्गबाणगदाशूलशङ्खचक्रभुशुण्डिभृत् ।
परिघं कार्मुकं शीर्षं निश्चोतद्रुधिरं दधौ ॥ 5 ॥

एषा सा वैश्णवी माया महाकाली दुरत्यया ।
आराधिता वशीकुर्यत्पूजाकर्तुश्चराचरम् ॥ 6 ॥

सर्वदेवशरीरेभ्यो याविर्भूतामितप्रभा ।
त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी ॥ 7 ॥

श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला ।
रक्तमध्या रक्तपादा नीलजङ्घोरुरुन्मदा ॥ 8 ॥

सुचित्रजघना चित्रमाल्याम्बरविभूषणा ।
चित्रानुलेपना कान्तिरूपसौभाग्यशालिनी ॥ 9 ॥

अष्टादशभुजा पूज्या सा सहस्रभुजा सती ।
आयुधान्यत्र वक्ष्यन्ते दक्षिणाधःकरक्रमात् ॥ 10 ॥

अक्षमाला च कमलं बणोऽसिः कुलिशं गदा ।
चक्रं त्रिशूलं परशूः शङ्खो घण्टा च पाशकः ॥ 11 ॥

शक्तिर्दण्डश्चर्म चापं पानपात्रं कमण्डलुः ।
अलंकृतभुजामेभिरायुधैः कमलासनाम् ॥ 12 ॥

सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप ।
पूजयेत्सर्वदेवानां सलोकानां प्रभुर्भवेत् ॥ 13 ॥

गौरीदेहात्समुद्भूता या सत्वैकगुणाश्रया ।
साक्षात् सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी ॥ 14 ॥

दधौ चष्टभुजा बाणमुसले शूलचक्रभृत् ।
शङ्खं घण्टां लाङ्गलंच कार्मुकं वसुधाधिप ॥ 15 ॥

एषा संपूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति ।
निशुम्भमथनी देवी शुम्भासुरनिबर्हिणी ॥ 16 ॥

इत्युक्तानि स्वरूपाणि मूर्तीनां तव पार्थिव ।
उपासनं जगन्मातुः पृथगासां निशामय ॥ 17 ॥

महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती ।
दक्षिणोत्तरयोः पूज्ये पृष्टतो मिथुनत्रयम् ॥ 18 ॥

विरिञ्चिः स्वरया मध्ये रुद्रो गौर्या च दक्षिणे ।
वामे लक्ष्म्या हृषिकेशः पुरतो देवतात्रयम् ॥ 19 ॥

अष्टादशभुजा मध्ये वामे चास्या दशानना ।
दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् ॥ 20 ॥

अष्टादशभुजा चैषा यदा पूज्या नराधिप ।
दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा ॥ 21 ॥

कालमृत्र्यू च संपूज्यौ सर्वारिष्टप्रशान्तये ।
यदा चाष्टभुजा पूज्या शुम्भासुरनिबर्हिणी ॥ 22 ॥

नवास्याः शक्तयः पूज्यास्तथा रुद्रविनायकौ ।
नमो देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत् ॥ 23 ॥

अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रयाः ।
अष्टादशभुजा चैषा पूज्या महिषमर्दिनी ॥ 24 ॥

महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती ।
इश्वरी पुण्यपापानां सर्वलोकमहेश्वरि ॥ 25 ॥

महिषान्तकरी येन पूजिता स जगत्प्रभुः ।
पूजयेज्जगतां धात्रीं चण्डिकां भक्तवत्सलाम् ॥ 26 ॥

अर्घ्यादिभिरलङ्कारैर्गन्धपुष्पैस्तथाक्षतैः ।
धूपैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः ॥ 27 ॥

रुधिराक्तेन बलिना मांसेन सुरया नृप ।
प्रणामाचमनीयेन चन्दनेन सुगन्धिना ॥ 28 ॥

सकर्पूरैस्च ताम्बूलैर्भक्तिभावसमन्वितैः ।
वामभागेऽग्रतो देव्याश्छिन्नशीर्षं महासुरं ॥ 29 ॥

पूज्येन्महिषं येन प्राप्तं सायुज्यमीशया ।
दक्षिणे पुरतः सिंहं समग्रं धर्ममीश्वरम् ॥ 30 ॥

वाहनं पूज्येदेव्या धृतं येन चराचरम् ।
यः कुर्यात् प्रयतो धीमांस्तस्या एकाग्रमानसः ॥ 31 ॥

ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैरिमैः ।
ekena vA madhyamena naikenetarayoriha || 32 ||

चरितार्धं तु न जपेज्जपँश्च्छद्रमवाप्नुयात् ।
प्रदक्षिणा नमस्कारान् कृत्वा मूर्ध्नि कृताञ्जलिः ॥ 33 ॥

क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः ।
प्रतिश्लोकं च जुहुयात् पायसं तिलसर्पिषा ॥ 34 ॥

जुहुयात्स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हविः ।
नमोनमःपदैर्देवीं पूजयेत्सुसमाहितः ॥ 35 ॥

प्रयतः प्राञ्जलिः प्रह्वः प्रणम्यारोप्य चात्मनि ।
सुचिरं भावयेदीशां चण्डिकां तन्मयो भवेत् ॥ 36 ॥

एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्वरीम् ।
भुक्त्वा कामान् यथाकामं देवीसायुज्यमाप्नुयात् ॥ 37 ॥

यो न पूजयते नित्यं चण्डिकां भक्तवत्सलाम् ।
भस्मीकृत्यास्य पुण्यानि निर्दहेत्परमेश्वरी ॥ 38 ॥

तस्मात् पूजय भूपाल सर्वलोकमहेश्वरीम् ।
यथोक्तेन विधानेन चण्डिकां सुखमाप्स्यसि ॥ 39 ॥

|| इति वैकृतिकरहस्यम् ॥




|| अथ मूर्तिरहस्यम् ॥

ऋषिरोवाच ।
नन्दा भगवतीनाम या भविष्यति नन्दजा ।
सा स्तुता पूजिता भक्त्या वशीकुर्याज्जगत्रयम् ॥ 1 ॥
कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा ।
देवी कनवर्णाभा कनकोत्तमभूषणा ॥ 2 ॥

कमलाङ्कुशपाशाञ्जैरलंकृतचतुर्भुजा ।
इन्दिरा कमला लक्ष्मीः सा श्रीरुक्माम्बुजासना ॥ 3 ॥

या रक्तदन्तिकानाम् देवी प्रोक्ता मयाऽनघ ।
तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभयापहम् ॥ 4 ॥

रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा ।
रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा ॥ 5 ॥

रक्ततीक्ष्णनखा रक्तदशना रक्तदन्तिका ।
पतिं नारीवानुरक्ता देवी भक्तं भवेज्जनम् ॥ 6 ॥

वसुधेव विशाला सा सुमेरुयुगलस्तनी ।
दीर्घौ लम्बावतिस्थूलौ तावतीव मनोहरौ ॥ 7 ॥

कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी ।
भक्तान् संपाययेदेवी सर्वकामदुघौ स्तनौ ॥ 8 ॥

खद्गं पात्र च मुशलं लाङ्गलं च बिभर्ति सा ।
आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥ 9 ॥

अनया व्याप्तमखिलं जगत् स्थावरजङ्गमम् ।
इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥ 10 ॥

अधीते य इमं नित्यं रक्तदन्त्यावपुस्तवम् ।
तं सा परिचरेदेवी पतिं प्रियमिवाङ्गना ॥ 11 ॥

शाकम्भरी नीलवर्णा नीलोत्पलविलोचना ।
गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी ॥ 12 ॥

सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी ।
मुष्टिं शिलीमुखापूर्णं कमलं कमलालया ॥ 13 ॥

पुण्यपल्लवमूलादि फलाढ्यं शाकसंचयम् ।
काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युज्वरापहम् ॥ 14 ॥

कार्मुकं च स्फुरत्कान्ति विभ्रती परमेश्वरी ।
शाकम्भरी शताक्षी सा सैव दुर्गा प्रकीर्तिता ॥ 15 ॥

विशोक्ता दुष्टमनी शमनी दुरितापदाम् ।
उमा गौरी सती चण्डी कालिका सापि पार्वती ॥ 16 ॥

शाकम्भरीं स्तुवन् ध्यायन् जपन् संपूजयन्नमन् ।
अक्षय्यमश्नुते शीघ्रमन्नपानामृतं फलम् ॥ 17 ॥

भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा ।
विशाललोचना नारी वृत्तपीनपयोधरा ॥ 18 ॥

चंद्रहासं च डमरुं शिरःपात्रं च विभ्रती ।
एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ॥ 19 ॥

तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् ।
चित्रानुलेपना देवी चित्राभरणभूषिता ॥ 20 ॥

चित्रभ्रमरपाणिः सा महामारीति गीयते ।
इत्येता मूर्तयो देव्या व्याख्याता वसुधाधीप ॥ 21 ॥

जगन्मातुश्चण्डिकायाः कीर्तिताः कामधेनवः ।
इदं रहस्यं परमं न वाच्यं कस्यचित्वया ॥ 22 ॥

व्याख्यानं दिव्यमूर्तीनामधीष्वाऽवहितः स्वयम् ।
तस्मात् सर्वप्रयत्नेन देवीं जप निरन्तरम् ॥ 23 ॥

सप्तजन्मार्जितैर्घोरैर्ब्रह्महत्यासमैरपि ।
पाठमात्रेण मन्त्राणां मुच्यते सर्वकिल्बिषैः ॥ 24 ॥

देव्या ध्यानं मया ख्यातं गुह्याद्गुह्यतरं महत् ।
तस्मात् सर्वप्रयत्नेन सर्वकामफलप्रदम् ॥ 25 ॥

|| इति मूर्तिरहस्यम् ॥




-- 
Jaldhar H. Vyas <jaldhar at braincells.com>



More information about the Advaita-l mailing list