shrii miinaaxii stuti - 2

Ravisankar S. Mayavaram msr at COMCO.COM
Wed Aug 23 14:15:27 CDT 2000


I have included the complete text is sanskrit. Earlier I posted
the first three verses with translation. Just for the sake
completeness I am posting the entire text here.  I will resume
the brief translation of remaining five verses soon.

I have numbered this stuti 2 because, I have two more works with
the same title.

Corrections are welcome.

Ravi


--
shrii miinaaxii stuti

of

श्री जगत्गुरु शृङ्गगिरि चन्द्रसेखर भारति स्वमिगळ्

Source:

shrii minaaxii stotramaala
Edited by R. Krishnaswamy Ayyar.
Sri Vanivilas Press, Srirangam, 1964.

अद्राक्षं बहुभाग्यतो गुरुवरैः संपूज्यमानां मुदा
 पुल्लन्मल्लिमुखप्रसूननिवहैर्हालास्यनाथप्रियाम् ।
वीणावेणुमृदङ्गवाद्यमुदितामेणाङ्क बिम्बाननां
 काणादादिसमस्तशास्त्रमतिताम् शोणाधरां श्यामळाम् ॥ 1 ॥

मातङ्गकुम्भविजयीस्तनभारभुग्न
 मध्यां मदारुणविलोचनवश्यकान्ताम् ।
ताम्राधरस्फुरितहासविधूततार
 राजप्रवाळसुषुमां भज मीननेत्राम् ॥ 2 ॥


आपादमस्तकदयारसपूरपूर्णां
 शापायुधोत्तमसमर्चितपादपद्माम् ।
चापयितेक्षुममलीमसचित्ततायै
 नीपाटविविहर्णां भज मीननेत्रम् ॥ 3 ॥


kandarpa vairyapi yayaa savilaasa haasa
 नेत्रावलोकन वशीकृत मानसोऽभूत् ।
तां सर्वदा सकल मोहन रूप वेषां
 मोहान्धकार हरणां भज मीननेत्राम् ॥ 4॥

अद्यापि यत्पुरगतः सकलोऽपि जन्तुः
 क्षुत्तृड् व्यथा विरहितः प्रसुवेव बालः ।
संपोश्यते करुणया भजकार्ति हन्त्रीं
 भक्त्याऽन्वहं तां हृदय भज मीननेत्राम् ॥ 5॥

हालास्यनाथ दयिते करुणा पयोधे
 बालं विलोल मनसं करुणैक पात्रम् ।
वीक्षस्व मां लघु दयार्मिळ दृष्टपादैर्
 मातर्न मेऽस्ति भुवने गतिरन्द्रा त्वम् ॥ 6॥


श्रुत्युक्त कर्म निवहाकरणाद्विशुद्धिः
 चित्तस्य नास्ति मम चञ्चलता निवृत्तैः ।
कुर्यां किमम्ब मनसा सकलाघ शान्त्यैः
मातस्तवदङ्घ्रि भजनं सततं दयस्व ॥ 7॥

त्वद्रूपदेशिकवरैः सततं विभाव्यं
 चिद्रूपमादि निधनन्तर हीनमम्ब ।
भद्रावहं प्रणमतां सकलाघ हन्तृ
 त्वद्रूपमेव मम हृत्कमले विभातु ॥ 8॥

|| संपूर्णम् ॥

--
भव शन्कर देशिकमे शरणम्

Archives : http://lists.advaita-vedanta.org/archives/advaita-l.html
Help     : Email to listmaster at lists.advaita-vedanta.org
Options  : To leave the list send a mail to
           listserv at lists.advaita-vedanta.org with
           SIGNOFF ADVAITA-L in the body.



More information about the Advaita-l mailing list