[Advaita-l] मृत्युंजय महादॆव त्राहि मां शरणागतम्‌ - Mrityunjaya Stotram

D.V.N.Sarma డి.వి.ఎన్.శర్మ dvnsarma at gmail.com
Sat Oct 21 08:56:42 EDT 2017


The english transliteration of the stotra shown in the video is full of
mistakes.

regards,
Sarma.

2017-10-21 16:50 GMT+05:30 Venkatesh Murthy via Advaita-l <
advaita-l at lists.advaita-vedanta.org>:

> Namaste
>
> https://youtu.be/vgu91Z4kXpk
>
> ॐ अस्य श्री महा मृत्युंजय स्तॊत्र मंत्रस्य
> श्री मार्कांडॆय ऋषिः अनुष्टुप् छंदः
> श्री मृत्युंजयॊ दॆवता गौरीशक्तिः मम सर्वारिष्ट
> समस्त मृत्त्युशांत्यर्थं सकलैश्वर्य प्राप्त्यर्थं
> जपॆ विनियॊगः अथ ध्यानम्
>
> चंद्रर्काग्निविलॊचनं स्मितमुखं पद्मद्वयांतः स्थितम्’
> मुद्रापाश मृगाक्ष सत्रविलसत् पाणिं हिमांशुं प्रभुम्
>
> कॊटींदु प्रहरत् सुधाप्लुत तनुं हारादिभोषॊज्वलं
> कांतं विश्वविमॊहनं पशुपतिं मृत्युंजयं भावयॆत्
>
> ॐ रुद्रं पशुपतिं स्थाणुं नीलकंठमुमापतिम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १ ॥
>
> नीलकंठं कालमूर्तिं कालज्ञं कालनाशनम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ २ ॥
>
> नीलकंठं विरूपाक्षं निर्मलं निलयप्रदम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ३ ॥
>
> वामदॆवं महादॆवं लॊकनाथं जगद्गुरम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ४ ॥
>
> दॆवदॆवं जगन्नाथं दॆवॆशं वृषभध्वजम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ५ ॥
>
>
> गंगाधरं महादॆवं सर्पाभरणभूषितम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ६ ॥
>
> त्र्यक्षं चतुर्भुजं शांतं जटामुकुटधारणम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ७ ॥
>
> भस्मॊद्धूलितसर्वांगं नागाभरणभूषितम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ८ ॥
>
> अनंतमव्ययं शांतं अक्षमालाधरं हरम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ९ ॥
>
> आनंदं परमं नित्यं कैवल्यपददायिनम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १० ॥
>
> अर्धनारीश्वरं दॆवं पार्वतीप्राणनायकम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ ११ ॥
>
> प्रलयस्थितिकर्तारं आदिकर्तारमीश्वरम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १२ ॥
>
> व्यॊमकॆशं विरूपाक्षं चंद्रार्द्ध कृतशॆखरम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १३ ॥
>
> गंगाधरं शशिधरं शंकरं शूलपाणिनम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १४ ॥
>
> अनाथं परमानंदं कैवल्यपददायिनम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १५ ॥
>
> स्वर्गापवर्ग दातारं सृष्टिस्थित्यांतकारिणम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १६ ॥
>
> कल्पायुर्द्दॆहि मॆ पुण्यं यावदायुररॊगताम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १७ ॥
>
> शिवॆशानां महादॆवं वामदॆवं सदाशिवम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १८ ॥
>
> उत्पत्ति स्थितिसंहार कर्तारमीश्वरं गुरुम्‌ ।
> नमामि शिरसा दॆवं किं नॊ मृत्यु: करिष्यति ॥ १९ ॥
>
> *फलश्रुति*
>
> मार्कंडॆय कृतं स्तॊत्रं य: पठॆत्‌ शिवसन्निधौ ।
> तस्य मृत्युभयं नास्ति न अग्निचॊरभयं क्वचित्‌ ॥ २० ॥
>
> शतावृतं प्रकर्तव्यं संकटॆ कष्टनाशनम्‌ ।
> शुचिर्भूत्वा पठॆत्‌ स्तॊत्रं सर्वसिद्धिप्रदायकम्‌ ॥ २१ ॥
>
> मृत्युंजय महादॆव त्राहि मां शरणागतम्‌ ।
> जन्ममृत्यु जरारॊगै: पीडितं कर्मबंधनै: ॥ २२ ॥
>
> तावकस्त्वद्गतप्राणस्त्व च्चित्तॊऽहं सदा मृड ।
> इति विज्ञाप्य दॆवॆशं त्र्यंबकाख्यममं जपॆत्‌ ॥ २३ ॥
>
> नम: शिवाय सांबाय हरयॆ परमात्मनॆ ।
> प्रणतक्लॆशनाशाय यॊगिनां पतयॆ नम: ॥ २४ ॥
>
> ॥ इती श्री मार्कंडॆयपुराणॆ महा मृत्युंजय स्तॊत्रं संपूर्णम्‌ ॥
>
> --
> Regards
>
> -Venkatesh
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list