[Advaita-l] Question/Clarification on Chanting Vaidika mantras

D.V.N.Sarma డి.వి.ఎన్.శర్మ dvnsarma at gmail.com
Mon Nov 6 01:53:43 EST 2017


It seems that an atirudra yaga has been performed in Freemont, California,
USA.

regards,
Sarma.

2017-11-06 8:08 GMT+05:30 V Subrahmanian via Advaita-l <
advaita-l at lists.advaita-vedanta.org>:

> On Mon, Nov 6, 2017 at 1:34 AM, Balasubramanian Ramakrishnan via Advaita-l
> <
> advaita-l at lists.advaita-vedanta.org> wrote:
>
> > The meanings can be changed even by non-svara mistakes such as dadAti vs.
> > dadhAti etc. Yes, there could be many examples, but the question is
> whether
> > there is a problem if the meaning does not change. This is in the case
> when
> > the svara is not said, but could match up to classical Sanskrit and make
> > the same sense. However, since the veda-s are aparuSheya, it's not a
> > sensible question to ask whether the vedic passage would make the same
> > sense when the svara was not recited, given that classical Sanskrit does
> > not have svara-s. The lack of svara-s/wrong svara-s makes it NOT the veda
> > and cannot give the requisite result, since the svaras are aparuSheya as
> > well. In some cases, it could convey the opposite meaning, but even if
> does
> > not, it cannot bear the same fruit.
> >
> > Any chanting not associated with particular results would come under the
> > directive svAdhyAyo adhyetavyaH, which is a nitya karma. As I explained
> > previously, as per advaita there is no apUrva.
> >
>
> Advaita does not accept apūrva as a substitute for Īśvara. But the concept
> of 'adṛṣtam' is well accepted:
>
>  स्मार्तश्च देवयज्ञादिः, स्वाध्यायः ऋग्वेदाद्यध्ययनम् अदृष्टार्थम् ।
> [BGB 16.1]  The svādhyāya will generate adṛṣṭa phala. This could happen in
> this life or any future life.
>
> सर्वकर्माणि दृष्टादृष्टार्थानि मयि ईश्वरे संन्यस्य     [BGB 18.57]
>
> शोभनचरितानि आम्नायाद्यविरुद्धानि, तान्येव त्वया उपास्यानि
> अदृष्टार्थान्यनुष्ठेयानि
>   [Tai.Up.Bh.1.4] One should emulate the acts of the Acharya that are
> non-contradictory to Veda, etc. that produce adrshta phala.  In other
> words, the karma done now will remain in a certain form till it produces
> tangible result. This intangible form in which it remains is called
> adrshta.
>
> फलमत उपपत्तेः ॥ ३८ ॥
>  भाष्यम्
> <http://advaitasharada.sringeri.net/display/bhashya/
> BS?page=3&id=BS_C03_S02_V38_B1&hlBhashya=%E0%A4%9C%E0%A4%
> A8%E0%A4%AF#bhashya-BS_C03_S02_V38>
>  जनय
> तस्यैव ब्रह्मणो व्यावहारिक्याम् ईशित्रीशितव्यविभागावस्थायाम् , अयमन्यः
> स्वभावो वर्ण्यते । यदेतत् इष्टानिष्टव्यामिश्रलक्षणं कर्मफलं संसारगोचरं
> त्रिविधं प्रसिद्धं जन्तूनाम् , किमेतत् कर्मणो भवति, आहोस्विदीश्वरादिति भवति
> विचारणा । तत्र तावत्प्रतिपाद्यते — फलम् अतः ईश्वरात् भवितुमर्हति । कुतः ?
> उपपत्तेः ; स हि सर्वाध्यक्षः सृष्टिस्थितिसंहारान् विचित्रान् विदधत्
> देशकालविशेषाभिज्ञत्वात् कर्मिणां कर्मानुरूपं फलं सम्पादयतीत्युपपद्यते ;
> कर्मणस्तु अनुक्षणविनाशिनः कालान्तरभावि फलं भवतीत्यनुपपन्नम् ,
> अभावाद्भावानुत्पत्तेः । स्यादेतत् — कर्म विनश्यत् स्वकालमेव स्वानुरूपं फलं
> जनयित्वा विनश्यति, तत्फलं कालान्तरितं कर्त्रा भोक्ष्यत इति ; तदपि न
> परिशुध्यति, प्राग्भोक्तृसम्बन्धात् फलत्वानुपपत्तेः — यत्कालं हि यत् सुखं
> दुःखं वा आत्मना भुज्यते, तस्यैव लोके फलत्वं प्रसिद्धम् ; न हि
> असम्बद्धस्यात्मना सुखस्य दुःखस्य वा फलत्वं प्रतियन्ति लौकिकाः । अथोच्येत —
> मा भूत्कर्मानन्तरं फलोत्पादः, कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति, तदपि
> नोपपद्यते, अपूर्वस्याचेतनस्य काष्ठलोष्टसमस्य चेतनेनाप्रवर्तितस्य
> प्रवृत्त्यनुपपत्तेः, तदस्तित्वे च प्रमाणाभावात् । अर्थापत्तिः प्रमाणमिति
> चेत् , न, ईश्वरसिद्धेरर्थापत्तिक्षयात् ॥ ३८ ॥
>  In the above sutra bhashya, Shankara denies the idea of apūrva as a
> substitute for Ishwara as phaladātā.  The idea of adrshtam is admissible in
> Advaita. This is reasonable since it is seen that the karma done now does
> not always produce the effect immediately.
> *In the Kenopanishat bhashyam 3.12 too there is a discussion on this
> topic:*
>
>  सति कर्मणः फलहेतुत्वे किमीश्वराधिककल्पनयेति न नित्यस्येश्वरस्य
> नित्यसर्वज्ञशक्तेः फलहेतुत्वं चेति चेत् , न ; कर्मण
> एवोपभोगवैचित्र्याद्युपपद्यते । कस्मात् ? कर्तृतन्त्रत्वात्कर्मणः ।
> चितिमत्प्रयत्ननिर्वृत्तं हि कर्म तत्प्रयत्नोपरमादुपरतं सद्देशान्तरे
> कालान्तरे वा नियतनिमित्तविशेषापेक्षं कर्तुः फलं जनयिष्यतीति न
> युक्तमनपेक्ष्यान्यदात्मनः प्रयोक्तृ, कर्तैव फलकाले प्रयोक्तेति चेत् , मया
> निवर्तितोऽसि त्वां प्रयोक्ष्ये फलाय यदात्मानुरूपं फलमिति न
> देशकालनिमित्तविशेषानभिज्ञत्वात् । यदि हि कर्ता देशादिविशेषाभिज्ञः
> सन्स्वातन्त्र्येण कर्म नियुञ्ज्यात् , ततोऽनिष्टफलस्याप्रयोक्ता स्यात् । न च
> निर्निमित्तं तदनिच्छयात्मसमवेतं तच्चर्मवद्विकरोति कर्म । न
> चात्मकृतमकर्तृसमवेतमयस्कान्तमणिवदाक्रष्टृ भवति,
> प्रधानकर्तृसमवेतत्वात्कर्मणः । भूताश्रयमिति चेत् , न ; साधनत्वात् ।
> कर्तृक्रियायाः साधनभूतानि भूतानि क्रियाकालेऽनुभूतव्यापाराणि समाप्तौ च
> हलादिवत्कर्त्रा परित्यक्तानि न फलं कालान्तरे कर्तुमुत्सहन्ते । न हि हलं
> क्षेत्राद्व्रीहीन्गृहं प्रवेशयति । भूतकर्मणोश्चाचेतनत्वात्स्वतः
> प्रवृत्त्यनुपपत्तिः । वायुवदिति चेत् , न ; असिद्धत्वात् । न हि वायोरचितिमतः
> स्वतः प्रवृत्तिः सिद्धा, रथादिष्वदर्शनात् । शास्त्रात्कर्मण एवेति चेत् —
> शास्त्रं हि क्रियातः फलसिद्धिमाह नेश्वरादेः ‘स्वर्गकामो यजेत’ इत्यादि । न च
> प्रमाणाधिगतत्वादानर्थक्यं युक्तम् । न चेश्वरास्तित्वे प्रमाणान्तरमस्तीति
> चेत् , न ; दृष्टन्यायहानानुपपत्तेः । क्रिया हि द्विविधा दृष्टफला अदृष्टफला
> च । दृष्टफलापि द्विविधा अनन्तरफला कालान्तरफला च । अनन्तरफला गतिभुजिलक्षणा ।
> कालान्तरफला च कृषिसेवादिलक्षणा । तत्रानन्तरफला फलापवर्गिण्येव । कालान्तरफला
> तु उत्पन्नप्रध्वंसिनी । आत्मसेव्याद्यधीनं हि कृषिसेवादेः फलं यतः । न
> चोभयन्यायव्यतिरेकेण स्वतन्त्रं कर्म ततो वा फलं दृष्टम् । तथा च
> कर्मफलप्राप्तौ न दृष्टन्यायहानमुपपद्यते । तस्माच्छान्ते यागादिकर्मणि नित्यः
> कर्तृकर्मफलविभागज्ञ ईश्वरः सेव्यादिवद्यागाद्यनुरूपफलदातोपपद्यते । स
> चात्मभूतः सर्वस्य सर्वक्रियाफलप्रत्ययसाक्षी नित्यविज्ञानस्वभावः
> संसारधर्मैरसंस्पृष्टः
>
> *Here too, the adrshta, that operates in the condition where Ishwara is
> accepted, is admitted by the bhashyakāra and not in the absence of
> Ishwara.*
>
> *regards*
> *subbu*
>
> >
> > In rituals/karma-s there are a number of prAyashcitta karma-s meant for
> > expiation. As far as svAdhyAya goes, there isn't any, but the right
> effort
> > has to be made. Most people barely make any effort to learn the right
> > svara-s. If the right effort is made and it's not for a specific purpose,
> > samarpaNam to nArAyaNa should be good enough. But the key is to actually
> > make the proper effort. That's my understanding.
> >
> > I am not aware of yati-dharma-s. It's not prohibited for them from
> chanting
> > veda-s, though it's not an obligatory ritual for them.
> >
> > Rama
> >
> > On Fri, Nov 3, 2017 at 9:14 AM, Raghav Kumar Dwivedula via Advaita-l <
> > advaita-l at lists.advaita-vedanta.org> wrote:
> >
> > > Namaste Rama ji
> > >  Thank you for your inputs. You have researched this topic deeply and I
> > am
> > > taking the liberty of asking a few doubts on chanting.
> > >
> > > Regarding meaning being changed by change in svara - I have a doubt.
> Are
> > > there other examples other than the stock example of
> > indrashatrurvardhate?
> > >
> > > I remember being told that the above indrashatru logic is extendable to
> > > other cases of a word being interpreted either as a bahuvrIhi or
> > tatpuruSha
> > > based on accents. Based on pANinIya shikShA? But don't recollect the
> > > details.
> > >
> > > Also are there any details in shikShA about what other places a svara
> > > change effects a meaning change?
> > >
> > > And the other side of the question - and I can see that this is
> slippery
> > > slope so will not press the point- where the svara change does not
> > effect a
> > > meaning change (are there any rules to assert this ?)- what are we to
> > make
> > > of such (unchaste) chanting. Will it still be efficacious ?
> > >
> > > One last question - its a common practice (I do so quite often) to
> chant
> > a
> > > few assorted suktas after the morning sandhya . Such chanting has
> > > discernible dRShTa phala in the form of cittanaiscalyam. My question is
> > -
> > > since there is no particular vidhi from a brAhmaNa being followed in
> such
> > > chanting (afaik), is there any adRShTa at all which accrues from such
> > > chanting after sandhya or on some other occasions like say on a visit
> to
> > a
> > > temple?
> > >
> > > One last question - if a mistake occurs while chanting a line from a
> > sUkta,
> > > can it be corrected by 're-chanting' that particular line or phrase or
> is
> > > the chanting thereby irretrievably blemished.
> > >
> > >
> > > Om
> > > Raghav
> > >
> > >
> > >
> > >
> > _______________________________________________
> > Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> > http://blog.gmane.org/gmane.culture.religion.advaita
> >
> > To unsubscribe or change your options:
> > http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
> >
> > For assistance, contact:
> > listmaster at advaita-vedanta.org
> >
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list