[Advaita-l] Jagat is not Brahman - Advaita Anya Mata Khandanam

Venkatesh Murthy vmurthy36 at gmail.com
Wed Mar 8 10:13:09 EST 2017


Advaita Anya Mata Khandanam of Bellamkonda Rama Raya Kavi Page 46

जगद्ब्रह्मवादनिरासः
सर्वं खल्विदं ब्रह्म इति श्रुतेः, तन्तुपटादिषु कार्यस्य
कारणानन्यत्वदर्शनाच्च जगदेवेश्वरः - तत् सृष्ट्वा तदेवानुप्राविशत्,
सच्च त्यच्चाभवदिति श्रुतेर्ब्रह्मैव जगद्रूपेण परिणतं मृद्घटरूपेणेव ।
परिणामानन्तरं नास्ति ब्रह्म, किंतु जगदेव, इदमेव जगद् विराडित्युच्यते,
अस्यैवार्चनया मुक्तिरिति

Objection - The World is Brahman because there is a Sruti saying
everything is Brahman and we see example of threads and cloth. The
threads are the cause of cloth effect but effect is not different from
cause. There is a Taittiriya Sruti also saying 'after creating the
world He entered it. He became Sat and beyond Sat.

नैतत्सङ्गतम् - निरवयवस्य निर्विकारस्य ब्रह्मणः जगद्रूपपरिणामासम्भवात्
। श्रूयमाणस्य सच्च त्यच्चाभवदिति परिणामस्य मायिकत्वात्, अथवा
रज्जुसर्पवद् विवर्तवादाश्रयणात् ब्रह्मणः जगत्सर्जनं
जीवरूपेणानुप्रवेशश्चेत्युभयस्य मायिकत्वात् तन्तोः पटभावापत्तिवन्न
ब्रह्मणो जगद्भावापत्ति: ।

Sri Rama Raya - This is not correct. Because the Partless and
Unchanging Brahman cannot become changed to World. The Sruti is
talking about Illusory Change only but not real change. Or it is like
Snake Illusion of rope. The creation of World and entering both are
Illusory only. Brahman will not become World like threads become
cloth.

मायामेघो जगन्नीरं वर्षत्येव यथा तथा । चिदाकाशस्य नो हानिर्न वा लाभ इति
स्थितमिति वचनादाकाशे मेघो वर्षधारा इव ब्रह्मणो माया भूतभौतिकानि
सृजत्येव, तैस्तु न ब्रह्मणः कोऽपि सम्बन्धः वर्षधाराभिराकाशस्यैव ।
तस्मात्कालत्रयेऽप्येकरूपमेव ब्रह्म न कदाचिदपि जगद्रूपम् । अस्माकं
जगत्प्रतीतिस्तु माययैवेति न जगतो ब्रह्मत्वम् ।

The Maayaa cloud will shower rain in the form of World. There is no
loss or gain for Chidaakaasha. Brahman is like Akaasha the Space and
Maayaa the cloud. The Maayaa cloud will produce everything like rain.
But there is no connection of the rain with the sky. Therefore in all
three times Brahman is only One but It is not the World. Our
understanding of the world is also by Maayaa only. The world is not
Brahman.

-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list