[Advaita-l] Yajna involving animal (header changed to suit the discussion)

V Subrahmanian v.subrahmanian at gmail.com
Tue Jan 17 00:36:41 CST 2017


2017-01-17 11:32 GMT+05:30 Venkata sriram P via Advaita-l <
advaita-l at lists.advaita-vedanta.org>:

> In Vishnu Sarma’s Panchatantra (vide 2nd story – in काकोलूकीय तृतीय
> तन्त्र), there is a धर्मोपदेशः as:
>
> एतेऽपि ये याज्ञिका यज्ञकर्मणि पशून व्यापादयन्ति ते मूर्खाः परमार्थं
> श्रुतेर्न जानन्ति । तत्र किल एतत उक्तं अजैर्यष्टव्यं ।
> अजा व्रीहयः तावत सप्तवार्षिकाः कथ्यन्ते न पुनः पशुविशेषाः ॥
>
> Translation:
>
> Those who use animals in yajna are ignorant who have not understood the
> essence of shruti.  The word “aja” is defined as the rice grain which is
> stored for 7 years.  Thus, such a grain looses it’s power of germination.
> Those rice grains that doesn’t germinate is called a-ja (a = negation ; ja
> = birth, germination).
>

Dear Sriram ji,

We have in the Bhashyas of Shankara:

ब्रह्मसूत्रभाष्यम् । द्वितीयः अध्यायः । तृतीयः
पादः । अंशाधिकरणम् । सूत्रम् ४८ - भाष्यम्
‘ऋतौ भार्यामुपेयात्’ इत्यनुज्ञा, ‘गुर्वङ्गनां नोपगच्छेत्’ इति परिहारः ; तथा
‘अग्नीषोमीयं पशुं संज्ञपयेत्’ इत्यनुज्ञा, ‘न हिंस्यात्सर्वा भूतानि’ इति
परिहारः ; — एवं लोकेऽपि मित्रमुपसेवितव्यमित्यनुज्ञा, शत्रुः परिहर्तव्य इति
परिहारः — एवंप्रकारावनुज्ञापरिहारौ एकत्वेऽप्यात्मनः देहसम्बन्धात् स्याताम् ।

Also,  in Taittiriya bhashya:

हृदयमिति पुण्डरीकाकारो मांसपिण्डः प्राणायतनोऽनेकनाडीसुषिर ऊर्ध्वनालोऽधोमुखो
विशस्यमाने पशौ प्रसिद्ध उपलभ्यते ।

'heart' is a lotus shaped fleshy mass.....which can be perceived when an
animal is dissected.

Is the mantra quoted in the first bhashya 'agnīṣomīyam paśum..' have any
different meaning for 'paśu' since the word 'aja' is not used here?

regards
vs



>
> Regs,
> Sriram
>
>
>
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list