[Advaita-l] [advaitin] The Bhashyas of Adi Shankara

Venkatraghavan S agnimile at gmail.com
Thu Jan 5 23:33:28 CST 2017


The mAdhavIya Sankara vijayam mentions the following.

स द्वादशे वयसि तत्र समाधिनिष्ठै
र्ब्रह्मर्षिभि:श्रुतिशिरो बहुधा विचार्य ||
षड्भिश्च सप्तभिरथो नवभिश्च खिन्नै
र्भव्यं गभीरमधुरं फणति स्म भाष्यं ||

करतलकलिताद्वयात्मतत्त्वं
क्षपितदुरन्तचिरन्तनप्रमोहम् |
उपचितमुदितोदितैर्गुणौघै
रुपनिषदामयमुज्जहार भाष्यम् ||

ततो महाभारतसारभूता:
स व्याकरोद्भागवतीश्च गीता: |
सनत्सुजातीयमसत्सुदूरम्
ततो नृसिंहस्य च तापनीयम् ||

In the DiNDima, dhanapati sUri while commenting on the above says:
तत्प्रतिपादाकानामीशकेनकठप्रश्नमुण्डमाण्डूक्यतैत्तिरीयैैतरेयच्छान्दोग्यबृहदारण्याख्यानां
वेदान्तानां भाष्यमुज्जहार कृतवान् । ... [भाष्यं केनोपनिषदि पदवाक्यभेदेन
भाष्यद्वयसत्त्वादेकादशभेदभिन्नमित्यर्थः...अथ गीताभाष्यविष्णुसहस्रनामभाष्ये
अप्यसावाकरोदिति श्लेषेणाssह...भागवतीर्भगवत्संबंधिनीः। जन्यजनकभावेन
भगवद्गीताः । सहस्रनामपक्षे प्रतिपाद्यप्रतिपादकभावसंबंधेनैव  तथात्वं बोध्यं
। पक्षे गीता भीष्मादिभिर्भक्तैर्गानकर्मीकृता 'विश्वं विष्णुः' इत्याद्या
आख्या इत्यर्थः। एतत्समुच्चायक एव चकारः।]

Regards,
Venkatraghavan




On 6 Jan 2017 3:06 a.m., "Sunil Bhattacharjya via Advaita-l" <
advaita-l at lists.advaita-vedanta.org> wrote:

Dear friends,

Regarding the total 16 Shankarabhashyas, we can make it easier if we  take
that 12 bhashyas (i.e.  the Bhagavadgiabhasya + Brahmasutrbhashya + the ten
major Upanishad bhshyas) as confirmed.

Then,  we have to fill in only four remaining places with four Shankara
bhashyas out of the following 7 bhashyas...If I have left out any other
contender(s), you may kindly add those too, to these seven contenders.

1)
Nrsimhapurvatapaiyaupanishad bhashy
2)
Shvetasvataraupanishad bhashys
3
)Kenopanishad vakyabhashya
4)
Lalitatrishati bhashya
5)
Sanatsujatiya bhashya
6)
Yogasutravivaranabhshya
7)
Vishnusahasranama bhashya

I shall be thankful if you can kindly come out with your suggestions.

Regards,


More information about the Advaita-l mailing list