[Advaita-l] Obstacles for Spoiritual Realization - adhikaari bhedas

H S Chandramouli hschandramouli at gmail.com
Mon Feb 20 01:58:38 EST 2017


Namaste Sri Nitin Ji,



BSB 4-1-2 states  << येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः
पदार्थविषयः प्रतिबन्धोऽस्ति, ते शक्नुवन्ति सकृदुक्तमेव तत्त्वमसिवाक्यार्थम्
अनुभवितुमिति, तान्प्रति आवृत्त्यानर्थक्यमिष्टमेव ; सकृदुत्पन्नैव हि
आत्मप्रतिपत्तिः अविद्यां निवर्तयतीति, नात्र कश्चिदपि क्रमोऽभ्युपगम्यते ।>>,




(yeShAM punaH nipuNamatInAM na aj~nAnasaMshayaviparyayalakShaNaH
padArthaviShayaH pratibandho.asti, te shaknuvanti sakRRiduktameva
tattvamasivAkyArtham anubhavitumiti, tAnprati AvRRittyAnarthakyamiShTameva
; sakRRidutpannaiva hi AtmapratipattiH avidyAM nivartayatIti, nAtra
kashchidapi kramo.abhyupagamyate |),



and  << यस्तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् , तस्य
एतस्मिन्नेव वाक्यार्थे स्थिरीकार आवृत्त्यादिवाचोयुक्त्या अभ्युपेयते । >>



(yastu svayameva mandamatiH apratibhAnAt taM vAkyArthaM jihAset , tasya
etasminneva vAkyArthe sthirIkAra AvRRittyAdivAchoyuktyA abhyupeyate |),



Do these answer your query ??  A study of this sutra/bhashya perhaps meets
with all your requirements.



Regards


More information about the Advaita-l mailing list