[Advaita-l] Acharya Anandagiri's Tika on Ishavasyopanishad

Praveen R. Bhat bhatpraveen at gmail.com
Sat Dec 30 23:39:24 EST 2017


On 31 Dec 2017 10:08, "Praveen R. Bhat" <bhatpraveen at gmail.com> wrote:

> Thank you for pointing out the typoes. This proves the generally
> well-known fact that one who typed is not a good proof-reader.
>
> On 31 Dec 2017 07:09, "D.V.N.Sarma డి.వి.ఎన్.శర్మ" <dvnsarma at gmail.com>
> wrote:
>
>> I am givig an example below of what I think are typographical errors. I
>> myself am not that much of an expert in sanskrit. Since I do not have the
>> original my doing correction is not possible.
>>
>> Your text
>>>> ॥ईशावास्योपनिषट्टीका॥
>> येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः ।
>> सोऽहं देहद्वयीसाक्षी वजितो देहतद्गुणैः ॥१॥
>>
>> ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यसुर्भगवान्भाष्यकार्स्तेषां
>> कर्मशेषत्वशङ्कां तावद्व्युदस्यति। तथाहि— कर्मजडाः केचन मन्यन्ते स्म। ईशा
>> वास्यमित्यदयो मन्त्राः कर्मसेषा मन्त्रत्वाविशेषादिषेत्वादिमन्त्रवत्। अतः
>> पृथक्प्रयोजनाद्यभावादव्याख्येया इति तान्प्रत्याह—ईशा वास्यमित्यादय इति।
>> कर्मस्वविनियुक्ता इति।
>>
>> corrected
>>
>>>> ॥ईशावास्योपनिषट्टीका॥
>> येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः ।
>> सोऽहं देहद्वयीसाक्षी वर्जितो देहतद्गुणैः ॥१॥
>>
>> ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यासुर्भगवान्भाष्यकारर्स्तेषां
>> कर्मशेषत्वशङ्कां तावद्व्युदस्यति। तथाहि— कर्मजडाः केचन मन्यन्ते स्म। ईशा
>> वास्यमित्यदयो मन्त्राः कर्मशेषा मन्त्रत्वाविशेषादिषेत्वादिमन्त्रवत्। अतः
>> पृथक्प्रयोजनाद्यभावादव्याख्येया इति तान्प्रत्याह—ईशा वास्यमित्यादय इति।
>> कर्मस्वविनियुक्ता इति।
>>
>> regards,
>> Sarma.
>>
>> 2017-12-30 20:05 GMT+05:30 Praveen R. Bhat <bhatpraveen at gmail.com>:
>>
>>>>>> On Sat, Dec 30, 2017 at 7:27 PM, D.V.N.Sarma డి.వి.ఎన్.శర్మ <
>>> dvnsarma at gmail.com> wrote:
>>>
>>>> कानिचिन्मुद्राराक्षसानि सन्ति। शोधयन्तु।
>>>>
>>>
>>>>>>>>> कृपां
>>> ​ कृत्वा कीदृशानीति दर्शयतु।​
>>>  अथवा अन्यमुद्राक्षरस्य (Sanskrit 2003) प्रयोगं करोतु।
>>>
>>> Kind rgds,
>>> --Praveen R. Bhat
>>> /* येनेदं सर्वं विजानाति, तं केन विजानीयात्। Through what should one
>>> know That owing to which all this is known! [Br.Up. 4.5.15] */
>>>
>>
>>


More information about the Advaita-l mailing list