[Advaita-l] ***UNCHECKED*** mādhyāḥnika in Parashara upa purana

V Subrahmanian v.subrahmanian at gmail.com
Fri Nov 4 12:25:25 CDT 2016


In the Parashara Upa purana, the following verses appear to be talking
about the mādhyāḥnika:


स्नानप्रकारो यः प्रोक्तो मध्याह्ने ब्राह्मणस्य तु  ६१

प्रातः स्नानेऽपि तुल्योऽयमित्याहुः केचिदास्तिकाः

पुनः स्नायादथाचम्य कुर्यात् पूर्वोक्तवर्त्मना  ६३

प्राणायामादिकं सर्वं सश्रद्धं मतिमत्तमः

सावित्रीं च जपेद् भक्त्या सहैवाष्टोत्तरं शतम्  ६३

उपस्थानं ततः कुर्यात् स्वसूत्रोक्तेन वर्त्मना


After the above verses is mentioned brahma yajna and the daily tarpaṇas
too.  After this is the sāyam sandhyā mentioned. Therefore, the mādhyāhnika
vidhi appears to be clear in this text.


regards

subrahmanian.v


More information about the Advaita-l mailing list