[Advaita-l] Shankara and DrishTi-SrishTi vAda - eka jeeva vaada

श्रीमल्ललितालालितः lalitaalaalitah at lalitaalaalitah.com
Thu May 19 12:58:40 CDT 2016


On Fri, May 13, 2016 at 11:27 AM, श्रीमल्ललितालालितः <
lalitaalaalitah at lalitaalaalitah.com> wrote:

> It is accepted that there are nAnA-prapa~Ncha. The usage 'what i see is
> being seen by you' is illusion again.

​In siddhAtabindu we have following said for vAchaspati's view-​

*​**अस्मिँश्च पक्षे*

अज्ञाननानात्वात् जीवनानात्वम् ।

प्रतिजीवं च प्रपञ्चभेदः ।

जीवस्यैव स्वाज्ञानोपहिततया जगदुपादानत्वात् ( / अज्ञानोपहितत्वात्
जगदुपादानत्वम् ) ।

प्रत्यभिज्ञा चापि सादृश्यात् ।

ईश्वरस्य च सप्रपञ्चजीवाविद्याधिष्ठानत्वेन कारणत्वोपचारात् ।
- इति ।

*​श्रीमल्ललितालालितः*www.lalitaalaalitah.com


More information about the Advaita-l mailing list