[Advaita-l] Nyaya Sudha Objections 1

Dinesh Patel MD dgpatel1 at me.com
Mon Feb 8 06:57:29 CST 2016


 Thanks 
All the wonderful learnings
D


Dinesh Patel MD





> On Feb 8, 2016, at 5:09, V Subrahmanian <v.subrahmanian at gmail.com> wrote:
> 
> On Mon, Feb 8, 2016 at 11:52 AM, Venkatesh Murthy via Advaita-l <
> advaita-l at lists.advaita-vedanta.org> wrote:
> 
>> Namaste
>> 
>> DR. B.N.K. Sharma has written a condensed translation of Nyaya Sudha
>> in English.
>> 
>> We can discuss the objections of the Teeka Raayaru Jayatirtha and see
>> if his objections against Advaita are legitimate. Is he correctly
>> understanding Advaitis or simply finding faults?
>> 
>> Dvaitis think if a person has studied Nyaya Sudha he is a Dvaita
>> Pandita. This is the best book from the Dvaitis side.
>> 
>> First Adhyaya of Brahma Sutras is Samanvaya. Samanvaya is all
>> Upanishads are logically connected and describing Brahman only. Not
>> some other thing.
>> 
>> Here there is one objection.
>> 
>> Advaitis say Brahman cannot be expressed in words. If Brahman is
>> Avacya means cannot be expressed in words how can you talk about
>> Samanvaya of Srutis. You yourself said even Sruti cannot express
>> Brahman.
> 
> 
> Advaitins do not say that the Shrutis or words do not at all express
> Brahman.  They admit that Brahman is taught by the means of lakṣaṇā vṛtti
> by the Shruti/words. There is no rule that a word should convey an object
> only through vāchya; it can be lakṣaṇayā too. This is acceptable to all
> shāstras. If this is not admitted no vyvahara can take place.
> 
> It would be interesting to note that Sri Madhvacharya himself has accepted
> and authorised the use of 'gauṇa' vṛtti, that is definitely not the vāchya
> vṛtti of words.  Here is an article by a Dvaitin on the topic: 'the Pūrva
> Mimamsā doctrine favors Dvaita siddhānta'.  In this article he quotes
> Madhva for the manner in which gauṇa vṛtti is to be used for the famous
> shruti passages that teach abheda.  Madhva gives five ways of treating an
> 'abheda' instruction, is a non-literal sense but giving a figurative
> meaning:
> 
> मीमांसादर्शनस्य द्वैतोपयोगित्वम्
>> 
> 
> *http://tinyurl.com/l8xlhn4 <http://tinyurl.com/l8xlhn4>*
> 
> //जीवब्रह्मणोः जीवानां परस्परं जडानां च भेदः द्वैतनयेऽभ्युपेयते ।
> सम्मतश्चायं भेदाभ्युपगमः मीमांसकानामपि । वेदः किं जीवब्रह्मणोरभेदं
> प्रतिपादयति आहोस्वित् भेदमित्यस्यां विप्रतिपत्तौ भेदप्रतिपादनस्य
> उपकारकतन्त्रान्तरसिध्दत्वे द्वैतवादिनां प्राबल्यं जात्या सम्भवतीति
> निरुपयितुं मीमांसादर्शनोपयोगः चिकीर्षितः । यदि वेदे उपनिषत्सु च भेदावेदकानि
> बहूनि वाक्यानि, आपात्तोऽभेदप्रतिपादकानि कानिचन वाक्यानि समुल्लसन्ति । तर्हि
> तेषां विरोधः कथं परिहरणीय इति शङ्का समुन्मिषति । अत्र भेदवादिनां एवं
> विमर्शप्रणाली चकास्ति । निरवकाशबहुवाक्यबाधस्याऽन्याय्यत्वात् भेदस्य
> बहुप्रमाणासिध्दत्वाच्च् अभेदप्रतिपादकागमानां भेदाविरोद्ध्यर्थः गौणः कथनीयः
> इति । अत्र मीमांसादर्शनसम्मतिकथने सिध्दमस्माकमभिलषितम् । अतोऽत्र पूर्वं
> द्वैतदर्शनरीत्या अभेदवाक्यविमर्शक्रमः ततः पूर्वमीमांसाशास्त्रसम्मतिश्च
> प्रतिपाद्यते । अभेदश्रुतयः भेदाविरोधिन्यः (भेदपोषकाः) ‘तत्त्वमसि’ (छा.
> ६.३.१०) ‘अहं ब्रह्मास्मि’ (बृ. १.४.१०) ‘अयमात्मा ब्रह्म’ (बृ.२.५.१९)
> ‘प्रज्ञानं ब्रह्म’ इति अद्वैतप्रतिपाद्कत्वेनाभिलषिताः श्रुतयः प्रत्यक्ष
> –अनुमानागमविरोधेन सादृश्याभेदपरा इति भेद एवैदम्पर्यं श्रुतीनां द्वैतनये
> प्रसाधितम् । तथाहि –श्रुतिः जीवब्रह्मणोरभेदं प्रतिपादयन्ति आपाततः दृश्यते ।
> तथापि प्रत्यक्षविरुध्दमर्थं कथं वा श्रुतिः प्रतिपादयेत् ।
> सार्वज्ज्ञादिगुणविशिष्टः परमात्मा अल्पगुणको हि जीवः । नानन्योः अभेदः शक्यते
> वक्तुं जलानलयोरिव विरुध्दधर्माधिकरणयोः । अतोऽत्र प्रत्यक्षविरोधपरिहाराय
> श्रुतेः गौणोऽर्थः कथनीयः । तदुक्तमानन्दतीर्थभगवत्पादाचार्यैः
> ब्रह्मसूत्रानुव्याख्याने –
> *यजमानप्रस्तरत्वं यथानार्थः श्रुतेर्भवेत् ।**ब्रह्मत्वमपि जीवस्य
> प्रत्यक्षस्याविशेषतः ॥**स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि
> ।**सादृश्ये
> चैक्यवाक् सम्यक् सावकाशा यथेष्टतः ॥ इति* (पुट- ७६१-७६९)
> 
> १.*स्वातन्त्र्येऽभेदव्यपदेशो यथा* – वशीकृतग्रामं देवदत्तमभिवीक्ष्य
> ‘देवदत्तोऽयं ग्रामः’ इत्युच्यते । अत्र सर्वोप्ययं जनपदः देवदत्ताधीन
> इत्येवार्थः । तथैव जीवजडात्मकं सर्वमपीदं विश्वं ब्रह्माधीनमिति तस्य
> स्वातन्त्र्यबोधनाय सर्वात्मकत्वमुच्यते – ‘सर्वं खल्विदं ब्रह्म’ ब्रह्मैवेदं
> सर्वं’ ‘तत्त्वमसि’ इत्यादि ।
> 
> २.*विशिष्टत्वेऽभेदव्यपदेशो यथा* – ‘वसिष्ठोऽयम् वामदेवोऽयम्’ इति । अत्र
> कस्मिंश्चन कर्मानुष्ठानचतुरे विप्रे क्रियमाणः वशिष्ठशाब्दव्यपदेशः यथा गौणः
> तथैव जीवे क्रियमाणोऽपि ब्रह्मत्वव्यपदेशः
> यथायोग्यानन्दपूर्णतादिवैशिष्ट्यप्रज्ज्ञापक एव ।
> 
> ३.*स्थानैक्येऽभेदव्यपदेशो यथा* – ‘गोष्ठे गावः एकीभवन्ति’ इत्यत्र
> एकस्थानस्थित्वनिमित्तेन यथा अभेदव्यपदेशः तथैव
> वैकुण्ठादिरुपमुक्तस्थानस्थितत्वरुपस्थानैक्यमादायायमभेदोपदेशः ।
> 
> ४.*मत्यैक्येऽभेदव्यपदेशो यथा* – ‘अस्मिन् ग्रामे ब्राह्मणा एकीभूताः’ इति ।
> मत्यैक्यनिमित्तोऽयमभेदव्यपदेश इति स्फुटः ।
> 
> ५.*सादृश्येऽभेदव्यपदेशो यथा* – ‘अग्निर्माणवक’ इत्यादि । अत्र
> पावनत्वादिधर्ममनुलक्ष्य अग्न्यभेदः उक्तः । एवं च प्रकृते
> उपजीव्यप्रत्यक्षविरोधेन अभेदश्रुतिः गौणाभेद पर इति निर्गलितोऽर्थः ।
> श्रुतेः गौणार्थवर्णनं पूर्वमीमांसानयसम्मतम्[सम्पादयतु
> <https://sa.wikipedia.org/w/index.php?title=%E0%A4%AE%E0%A5%80%E0%A4%AE%E0%A4%BE%E0%A4%82%E0%A4%B8%E0%A4%BE%E0%A4%A6%E0%A4%B0%E0%A5%8D%E0%A4%B6%E0%A4%A8%E0%A4%B8%E0%A5%8D%E0%A4%AF_%E0%A4%A6%E0%A5%8D%E0%A4%B5%E0%A5%88%E0%A4%A4%E0%A5%8B%E0%A4%AA%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%AE%E0%A5%8D&action=edit&section=2>
> ]
> 
> 
>> 
>> *ओम्*
>> 
>> 
> If the above methods are not a mockery of the Vedic instruction, one
> wonders what else is.
> 
> regards
> subrahmanian.v
> 
> 
> 
> 
> 
> 
>> Then what is there to show Samanvaya of the texts. It is a
>> 'mockery' .
>> 
>> Therefore BNK Sharma is saying 'all talk of Samyak Anvaya = Samanvaya
>> of Sastra in Brahman would be a mockery'.
>> 
>> Then why is Adi Sankara writing so much about Samanvaya in his Bhashya?
>> 
>> How to answer this objection? Kindly think about it and reply.
>> 
>> 
>> --
>> Regards
>> 
>> -Venkatesh
>> _______________________________________________
>> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
>> http://blog.gmane.org/gmane.culture.religion.advaita
>> 
>> To unsubscribe or change your options:
>> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>> 
>> For assistance, contact:
>> listmaster at advaita-vedanta.org
>> 


More information about the Advaita-l mailing list