[Advaita-l] Sri Gaudapada and Brahma sutras.

V Subrahmanian v.subrahmanian at gmail.com
Tue Oct 13 13:05:39 CDT 2015


On Tue, Oct 13, 2015 at 9:24 PM, Santosh Rao via Advaita-l <
advaita-l at lists.advaita-vedanta.org> wrote:

> Namaskara,
>
> I'm reading a book on the history of dvaita vedanta by BNK Sharma and he
> says that Sri Gaudapadacharya didn't comment on Brahma sutras because the
> sutras are "realist" in nature. Obviously biased, but what is the advaita
> position on the reason he didn't comment on them? Has he mentioned them at
> all?
>

While the conclusion of BNK Sharma is not founded on logic (Gaudapadacharya
did not comment on the Bh.Gita too), it can be seen from the Brahmasutra
commentary of Shankara that Gaudapadacharya was aware of the purport of the
Brahmasutras.  Here is one example, where in the BSB Shankara  cites
Gaudapadacharya from the Mānḍūkya kārikā 3.15 referring to him as
'sampradāyavit' [one who knows the Vedānta sampradaya, that is, the method
of delivering the Vedantic teaching]:

[The discussion here is about the multiple ways in which various Upanishads
teach creation. And the conclusion is: the purport of the Upanishads is not
in establishing a real creation but only to teach us about the One
'Creator', Brahman.  In other words, the creation shrutis are only an upāya
(a word from the kārikā) to drive home the idea of the Sentient Cause,
Brahman, but not in the reality of a created universe.  Shankara sees the
need and appropriateness to cite Gaudapada's famous kārikā here.  The gist
is: The Upanishads' (and the Brahma sutras') tātparyam is in ajāti,
no-creation which is what the purport of the Kārikās too.]  One can look
into the relevant translation of Swami Gambhirananda, if required.
Shankara cites Gaudapada (1.16) in yet another BSB: 2.1.9.  Here too
Shankara refers to Gaudapada in the same manner as in the above-cited case:
वेदान्तार्थसम्प्रदायविद्भिराचार्यैः - an extremely respectful address (in
the plural).  Other sutras too can be shown, for instance the 3.4.26 where
the utility and role of vihita karma in generating Atman knowledge is
emphasized/demonstrated.  Gaudapada has a kārikā to bring out the purport
of this sūtra:  4.42.  What a wonder!! Shankara in the commentary to this
kārikā makes a cross reference to Kārikā 3.15 (which he cites in the BSB
ref. above)!!  GK 4.42 bhashya:
//यापि बुद्धैः अद्वैतवादिभिः जातिः देशिता उपदिष्टा, उपलम्भनमुपलम्भः,
तस्मात् उपलब्धेरित्यर्थः । समाचारात् वर्णाश्रमादिधर्मसमाचरणाच्च ताभ्यां
हेतुभ्याम् अस्तिवस्तुत्ववादिनाम् अस्ति वस्तुभाव इत्येवंवदनशीलानां
दृढाग्रहवतां श्रद्दधानां मन्दविवेकिनामर्थोपायत्वेन सा देशिता जातिः तां
गृह्णन्तु तावत् । वेदान्ताभ्यासिनां तु स्वयमेव अजाद्वयात्मविषयो विवेको
भविष्यतीति ; *न तु परमार्थबुद्ध्या *। *ते हि श्रोत्रियाः *स्थूलबुद्धित्वात्
अजातेः अजातिवस्तुनः सदा त्रस्यन्ति आत्मनाशं मन्यमाना अविवेकिन इत्यर्थः । ‘उपायः
सोऽवताराय’ (मा. का. ३-१५)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Mandukya&page=03&hval=%E2%80%98%E0%A4%89%E0%A4%AA%E0%A4%BE%E0%A4%AF%E0%A4%83%20%E0%A4%B8%E0%A5%8B%E0%A4%BD%E0%A4%B5%E0%A4%A4%E0%A4%BE%E0%A4%B0%E0%A4%BE%E0%A4%AF%E2%80%99%20(%E0%A4%AE%E0%A4%BE.%20%E0%A4%95%E0%A4%BE.%20%E0%A5%A9-%E0%A5%A7%E0%A5%AB)#MK_C03_V15>
इत्युक्तम्
॥

The purport is: the Shruti teaches varṇāśrama dharma to those dull-witted
ones, in the language of dvaita, a real creation, as an upāya, only to help
them practice those disciplines and gradually come to Vedanta.

३५. कारणत्वाधिकरणम्  BSB 1.4.14
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः
भाष्यम्
प्रतिपादितं ब्रह्मणो लक्षणम् ; प्रतिपादितं ब्रह्मविषयं गतिसामान्यं
वेदान्तवाक्यानाम् ; प्रतिपादितं च प्रधानस्याशब्दत्वम् । तत्रेदमपरमाशङ्क्यते
— न जन्मादिकारणत्वं ब्रह्मणो ब्रह्मविषयं वा गतिसामान्यं वेदान्तवाक्यानां
प्रतिपादयितुं शक्यम् । कस्मात् ? विगानदर्शनात् ; प्रतिवेदान्तं ह्यन्यान्या
सृष्टिरुपलभ्यते, क्रमादिवैचित्र्यात् । तथा हि — क्वचित् ‘आत्मन आकाशः
सम्भूतः’ (तै. उ. २-१-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Taitiriya&page=02#T_C02_S01_V01>
इत्याकाशादिका
सृष्टिराम्नायते ; क्वचित्तेजआदिका ‘तत्तेजोऽसृजत’ (छा. उ. ६-२-३)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Chandogya&page=06#Ch_C06_S02_V03>
इति
; क्वचित्प्राणादिका‘स प्राणमसृजत प्राणाच्छ्रद्धाम्’ (प्र. उ. ६-४)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Prashna&page=06&hval=%E2%80%98%E0%A4%B8%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%AE%E0%A4%B8%E0%A5%83%E0%A4%9C%E0%A4%A4%20%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%BE%E0%A4%A3%E0%A4%BE%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A5%8D%E0%A4%B0%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BE%E0%A4%AE%E0%A5%8D%E2%80%99%20(%E0%A4%AA%E0%A5%8D%E0%A4%B0.%20%E0%A4%89.%20%E0%A5%AC-%E0%A5%AA)#PR_C06_V04>
इति
; क्वचिदक्रमेणैव लोकानामुत्पत्तिराम्नायते — ‘स इमाँल्लोकानसृजत । अम्भो
मरीचिर्मरमापः’ (ऐ. उ. १-१-२)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Aitareya&page=01#AI_C01_S01_V02>
इति
; तथा क्वचिदसत्पूर्विका सृष्टिः पठ्यते — ‘असद्वा इदमग्र आसीत् । ततो वै
सदजायत’ (तै. उ. २-७-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Taitiriya&page=02#T_C02_S07_V01>
 इति, ‘असदेवेदमग्र आसीत्तत्सदासीत्तत्समभवत्’ (छा. उ. ३-१९-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Chandogya&page=03#Ch_C03_S19_V01>
इति
च ; क्वचिदसद्वादनिराकरणेन सत्पूर्विका प्रक्रिया प्रतिज्ञायते — ‘तद्धैक
आहुरसदेवेदमग्र आसीत्’ (छा. उ. ६-२-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Chandogya&page=06&hval=%E2%80%98%E0%A4%A4%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A5%88%E0%A4%95%20%E0%A4%86%E0%A4%B9%E0%A5%81%E0%A4%B0%E0%A4%B8%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A5%87%E0%A4%A6%E0%A4%AE%E0%A4%97%E0%A5%8D%E0%A4%B0%20%E0%A4%86%E0%A4%B8%E0%A5%80%E0%A4%A4%E0%A5%8D%E2%80%99%20(%E0%A4%9B%E0%A4%BE.%20%E0%A4%89.%20%E0%A5%AC-%E0%A5%A8-%E0%A5%A7)#Ch_C06_S02_V01>
 इत्युपक्रम्य,‘कुतस्तु खलु सोम्यैवꣳ स्यादिति होवाच कथमसतः सज्जायेतेति ।
सत्त्वेव सोम्येदमग्र आसीत्’ (छा. उ. ६-२-२)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Chandogya&page=06#Ch_C06_S02_V02>
इति
; क्वचित्स्वयंकर्तृकैव व्याक्रिया जगतो निगद्यते — ‘तद्धेदं
तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत’ (बृ. उ. १-४-७)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Brha&page=01#BR_C01_S04_V07>
इति
। एवमनेकधा विप्रतिपत्तेर्वस्तुनि च विकल्पस्यानुपपत्तेर्न वेदान्तवाक्यानां
जगत्कारणावधारणपरता न्याय्या ; स्मृतिन्यायप्रसिद्धिभ्यां तु
कारणान्तरपरिग्रहो न्याय्य इत्येवं प्राप्ते ब्रूमः —
सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने, न
स्रष्टरि किञ्चिद्विगानमस्ति । कुतः ? यथाव्यपदिष्टोक्तेः — यथाभूतो
ह्येकस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैकोऽद्वितीयः कारणत्वेन
व्यपदिष्टः, तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यते ; तद्यथा — ‘सत्यं
ज्ञानमनन्तं ब्रह्म’ (तै. उ. २-१-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Taitiriya&page=02&hval=%E2%80%98%E0%A4%B8%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A4%82%20%E0%A4%9C%E0%A5%8D%E0%A4%9E%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A4%A8%E0%A4%A8%E0%A5%8D%E0%A4%A4%E0%A4%82%20%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E2%80%99%20(%E0%A4%A4%E0%A5%88.%20%E0%A4%89.%20%E0%A5%A8-%E0%A5%A7-%E0%A5%A7)#T_C02_S01_V01>
इति
; अत्र तावज्ज्ञानशब्देन परेण च तद्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्म
न्यरूपयत् ; अपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत् ; तद्विषयेणैव
परेणात्मशब्देन शरीरादिकोशपरम्परया चान्तरनुप्रवेशनेन सर्वेषामन्तः
प्रत्यगात्मानं निरधारयत् ; ‘बहु स्यां प्रजायेय’ (तै. उ. २-६-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Taitiriya&page=02#T_C02_S06_V01>
इति
चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषत ; तथा ‘इदं
सर्वमसृजत । यदिदं किं च’ (तै. उ. २-६-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Taitiriya&page=02#T_C02_S06_V01>
इति
समस्तजगत्सृष्टिनिर्देशेन प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टे ; तदत्र
यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातम्, तल्लक्षणमेवान्यत्रापि विज्ञायते — ‘सदेव
सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६-२-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Chandogya&page=06#Ch_C06_S02_V01>
 ‘तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’ (छा. उ. ६-२-३)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Chandogya&page=06#Ch_C06_S02_V03>
इति
; तथा ‘आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् । स ईक्षत लोकान्नु
सृजै’ (ऐ. उ. १-१-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Aitareya&page=01&hval=%E2%80%98%E0%A4%86%E0%A4%A4%E0%A5%8D%E0%A4%AE%E0%A4%BE%20%E0%A4%B5%E0%A4%BE%20%E0%A4%87%E0%A4%A6%E0%A4%AE%E0%A5%87%E0%A4%95%20%E0%A4%8F%E0%A4%B5%E0%A4%BE%E0%A4%97%E0%A5%8D%E0%A4%B0%20%E0%A4%86%E0%A4%B8%E0%A5%80%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%AF%E0%A4%A4%E0%A5%8D%E0%A4%95%E0%A4%BF%E0%A4%9E%E0%A5%8D%E0%A4%9A%E0%A4%A8%20%E0%A4%AE%E0%A4%BF%E0%A4%B7%E0%A4%A4%E0%A5%8D%20%E0%A5%A4%20%E0%A4%B8%20%E0%A4%88%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%A4%20%E0%A4%B2%E0%A5%8B%E0%A4%95%E0%A4%BE%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A5%81%20%E0%A4%B8%E0%A5%83%E0%A4%9C%E0%A5%88%E2%80%99%20(%E0%A4%90.%20%E0%A4%89.%20%E0%A5%A7-%E0%A5%A7-%E0%A5%A7)#AI_C01_S01_V01>
इति
च — एवंजातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य
प्रतिवेदान्तमविगीतार्थत्वात् । कार्यविषयं तु विगानं दृश्यते —
क्वचिदाकाशादिका सृष्टिः क्वचित्तेजआदिकेत्येवंजातीयकम् । न च कार्यविषयेण
विगानेन कारणमपि ब्रह्म सर्ववेदान्तेष्वविगीतमधिगम्यमानमविवक्षितं
भवितुमर्हतीति शक्यते वक्तुम्, अतिप्रसङ्गात् । समाधास्यति चाचार्यः
कार्यविषयमपि विगानम् ‘न वियदश्रुतेः’ (ब्र. सू. २-३-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=BS&page=02&hval=%E2%80%98%E0%A4%A8%20%E0%A4%B5%E0%A4%BF%E0%A4%AF%E0%A4%A6%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%81%E0%A4%A4%E0%A5%87%E0%A4%83%E2%80%99%20(%E0%A4%AC%E0%A5%8D%E0%A4%B0.%20%E0%A4%B8%E0%A5%82.%20%E0%A5%A8-%E0%A5%A9-%E0%A5%A7)#BS_C02_S03_V01>
इत्यारभ्य
। भवेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात् । न ह्ययं सृष्ट्यादिप्रपञ्चः
प्रतिपिपादयिषितः । न हि तत्प्रतिबद्धः कश्चित्पुरुषार्थो दृश्यते श्रूयते वा
। न च कल्पयितुं शक्यते, उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः
साकमेकवाक्यताया गम्यमानत्वात् । दर्शयति च सृष्ट्यादिप्रपञ्चस्य
ब्रह्मप्रतिपत्त्यर्थताम् — ‘अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य
शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ (छा. उ. ६-८-४)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Chandogya&page=06&hval=%E2%80%98%E0%A4%85%E0%A4%A8%E0%A5%8D%E0%A4%A8%E0%A5%87%E0%A4%A8%20%E0%A4%B8%E0%A5%8B%E0%A4%AE%E0%A5%8D%E0%A4%AF%20%E0%A4%B6%E0%A5%81%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%87%E0%A4%A8%E0%A4%BE%E0%A4%AA%E0%A5%8B%20%E0%A4%AE%E0%A5%82%E0%A4%B2%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E0%A4%BE%E0%A4%A6%E0%A5%8D%E0%A4%AD%E0%A4%BF%E0%A4%83%20%E0%A4%B8%E0%A5%8B%E0%A4%AE%E0%A5%8D%E0%A4%AF%20%E0%A4%B6%E0%A5%81%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%87%E0%A4%A8%20%E0%A4%A4%E0%A5%87%E0%A4%9C%E0%A5%8B%20%E0%A4%AE%E0%A5%82%E0%A4%B2%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%20%E0%A4%A4%E0%A5%87%E0%A4%9C%E0%A4%B8%E0%A4%BE%20%E0%A4%B8%E0%A5%8B%E0%A4%AE%E0%A5%8D%E0%A4%AF%20%E0%A4%B6%E0%A5%81%E0%A4%99%E0%A5%8D%E0%A4%97%E0%A5%87%E0%A4%A8%20%E0%A4%B8%E0%A4%A8%E0%A5%8D%E0%A4%AE%E0%A5%82%E0%A4%B2%E0%A4%AE%E0%A4%A8%E0%A5%8D%E0%A4%B5%E0%A4%BF%E0%A4%9A%E0%A5%8D%E0%A4%9B%E2%80%99%20(%E0%A4%9B%E0%A4%BE.%20%E0%A4%89.%20%E0%A5%AC-%E0%A5%AE-%E0%A5%AA)#Ch_C06_S08_V04>
इति
। मृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्यादिप्रपञ्चः
श्राव्यत इति गम्यते । तथा च सम्प्रदायविदो वदन्ति —‘मृल्लोहविस्फुलिङ्गाद्यैः
सृष्टिर्या चोदितान्यथा । उपायः सोऽवताराय नास्ति भेदः कथञ्चन’ (मा. का. ३-१५)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Mandukya&page=03#MK_C03_K15>
इति
। ब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयते — ‘ब्रह्मविदाप्नोति परम्’ (तै.
उ. २-१-१)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Taitiriya&page=02&hval=%E2%80%98%E0%A4%AC%E0%A5%8D%E0%A4%B0%E0%A4%B9%E0%A5%8D%E0%A4%AE%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A4%BE%E0%A4%AA%E0%A5%8D%E0%A4%A8%E0%A5%8B%E0%A4%A4%E0%A4%BF%20%E0%A4%AA%E0%A4%B0%E0%A4%AE%E0%A5%8D%E2%80%99%20(%E0%A4%A4%E0%A5%88.%20%E0%A4%89.%20%E0%A5%A8-%E0%A5%A7-%E0%A5%A7)#T_C02_S01_V01>
 ‘तरति शोकमात्मवित्’ (छा. उ. ७-१-३)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=Chandogya&page=07#Ch_C07_S01_V03>
 ‘तमेव विदित्वाति मृत्युमेति’ (श्वे. उ. ३-८)
<http://advaitasharada.sringeri.net/php/format.php?bhashya=svt&page=03&hval=%E2%80%98%E0%A4%A4%E0%A4%AE%E0%A5%87%E0%A4%B5%20%E0%A4%B5%E0%A4%BF%E0%A4%A6%E0%A4%BF%E0%A4%A4%E0%A5%8D%E0%A4%B5%E0%A4%BE%E0%A4%A4%E0%A4%BF%20%E0%A4%AE%E0%A5%83%E0%A4%A4%E0%A5%8D%E0%A4%AF%E0%A5%81%E0%A4%AE%E0%A5%87%E0%A4%A4%E0%A4%BF%E2%80%99%20(%E0%A4%B6%E0%A5%8D%E0%A4%B5%E0%A5%87.%20%E0%A4%89.%20%E0%A5%A9-%E0%A5%AE)#SV_C03_V08>
इति
। प्रत्यक्षावगमं चेदं फलम्, ‘तत्त्वमसि’ इत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां
संसार्यात्मत्वव्यावृत्तेः ॥ १४ ॥
regards
subrahmanian.v





>
> - Santosh.
> _______________________________________________
> Archives: http://lists.advaita-vedanta.org/archives/advaita-l/
> http://blog.gmane.org/gmane.culture.religion.advaita
>
> To unsubscribe or change your options:
> http://lists.advaita-vedanta.org/cgi-bin/listinfo/advaita-l
>
> For assistance, contact:
> listmaster at advaita-vedanta.org
>


More information about the Advaita-l mailing list