[Advaita-l] Shortest Sentence in English is a Mahaa Vaakya?

Venkata sriram P venkatasriramp at yahoo.in
Mon Mar 16 11:59:13 CDT 2015


Namaste,

///////

What is a Mahaa Vaakya?

//////

shrI vidyAraNya muni in His bhASya on taittiriya shikSa says:

dvividhaM hi vEdAnta vAkyaM avAntara vAkyaM mahAvAkyaM cha iti /
jagatkAraNa brahmaNaH yat tAtvika rUpaM tasya bOdhakaM avAntara
vAkyaM ; jIva brahmaNOH tAdAtmya bOdhakaM mahAvAkyaM //

There are only two vAkyAs ie., 1) avAntara 2) mahA.  That which
establishes the identity of jiva and brahman is called mahAvAkya.

rAmaM bhajE tArakaM
bhavadIyaH,
sriram




More information about the Advaita-l mailing list