[Advaita-l] Paninian grammar question on Katha II.1.1 bhashyam

Praveen R. Bhat bhatpraveen at gmail.com
Thu Jul 30 12:48:16 CDT 2015


Namaste all,

Bhagavatpadacharya quotes लिङ्गपुराणः in the context of the Katha II.1.1
mantra to justify that the रूढ्यार्थः as well as व्युत्पत्त्यार्थः of the
word आत्मा (आत्मन्) is प्रत्यक्।

‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो
भावयस्तस्मादात्मेति कीर्त्यते’ ; इत्यात्मशब्दव्युत्पत्तिस्मरणात् ।

   - आप् व्याप्तौ + मनिँन्।
   - आ + दा दाने + मनिँन् ।
   - अत् भक्षणे + मनिँन्।
   - अत् सातत्य-गमने + मनिँन्। अतति सातत्येन गच्छति, इति आत्मा।

Out of the four धातुs, only the last derivation seems to be clear to me by

   - उणादिसूत्र ~४.१५४-- सातिभ्याम् मनिँन् मनिँणौ।
   - ७.२.११६ अत उपधायाः (वृद्धिः)।

Is there any better way for the रूपसिद्धिः of first three derivations other
than बहुलम् by the following?

   - उणादिसूत्र ~४.१४८ सर्वधातुभ्यः मनिन्।
   - ३.३.१ उणादयो बहुलम्।


Thanks much,
--Praveen R. Bhat
/* Through what should one know That owing to which all this is known!
[Br.Up. 4.5.15] */


More information about the Advaita-l mailing list