[Advaita-l] कश्मीरदेशस्थ ऋग्वेद खिलोक्त श्री सूक्तं ,SrI sUktaM ( kAshmIra pATha )

Venkata sriram P venkatasriramp at yahoo.in
Tue Jan 13 12:04:10 CST 2015


Namaste,

////////

I have seen a shrI sUkta nyAsa in a BaudhAyana nitya karma book from
svarNavalli maTha. This is presented with the mahAnyAsa and the
puruShasUkta nyAsa.

/////////

I have a copy of shrIsUkta nyAsa prakriya that was handed down by my AchArya.

rishis are: Ananda, kardama, chikleeta
dEvata is : Agni
bIja is : "hiraNyavarNAM...."
shakti is : tAM ma Avaha jAtavEdaH
kIlaka is: kIrtimruddhiM dadAtu mE"

This is followed by viniyOga samkalpa and followed by kara-shuddhi by uttering the
bIja "auM shrIM" thrice.

This is followed by the anga-nyAsa that spreads from head to feet (shirAdi pAdAntaM)

1)  hiraNyavarNAM iti shirasi  2) tAM ma Avaha...iti nEtrayOH
3) ashwapUrvAM iti karNayOH 4) kAM sOsmitAM iti nAsikAyAM
5) chandrAM prabhAsAM iti mukhE 6) AdityavarNE iti kaNTE
7) upaitumAM iti bAhvOH 8) kSutpipAsA iti hrudayE
9) gandhadvArAM iti hrudayE 10) manasaH kAmaM iti guhyE
11) kardamEna iti pAyau 12) ApaH srujantu iti UrvOH
13) ArdrAM puSkariNIM iti jAnvOH 14) ArdrAM yaH kariNIM iti janghayOH
15) tAM ma Avaha jAtavEdaH iti pAdayOH

karanyAsaH

1) auM namO bhagavatyai hiraNyavarNAyaI mahAlakSmyai anguSTAbhyAM namaH
2) auM namO bhagavatyai hariNyai mahAlakSmyai tarjanIbhyaM namaH
3) auM namO bhagavatyai suvarNarajatasrajAyai mahAlakSmyai madhyamAbhyAM namaH
4) auM namO bhagavatyai chandrAyai mahAlakSmyai anAmikAbhyAM namaH
5) auM namO bhagavatyai hiraNmayyai mahAlakSmyai kaniSTikAbhyAM namaH
6) auM namO bhagavatyai lakshmyai mahAlakSmyai karatalakarapruSTAbhyAM namaH

hrudayAdi nyAsa with the above 6 mantrAs.  This is followed by dhyAna as:

aruNa kamala samsthA - tadrajaHpunjavarNA
karakamaladhrutESTA - (a)bhItiyugmAmbujAtA
maNimukuTavichitrA - (a)lankrutiH padmamAlA
bhavatu bhuvanamAtA - santataM shrI shriyai naH 

This is followed by shrIsUkta pancha mudrA pradarshana as follows:

kamalaM kalashaM dhEnuM jnAnaM anjaliM Eva cha /
panchamudrAH pradarshyA(a)tha shrI sUktaM prajapEt budhaH //

The 5 mudras are:

1) kamala mudra
2) kalasa mudra
3) dhEnu mudra
4) jnAna mudra
5) anjali mudra

After this, one should start the pArAyaNa of shrIsUkta which is siddhi-prada.

regs,
sriram


More information about the Advaita-l mailing list