[Advaita-l] Sankhya and Yoga can give Moksha?

Venkata sriram P venkatasriramp at yahoo.in
Fri May 4 14:32:21 CDT 2012


Namaste,
 
///
 
It is appearing Sankhya and Yoga are used in with many meanings. It is
good to give a list of all meanings for Sankhya and Yoga.

//
 
Shri Vidyaranya in Vedanta Panchadasi says:
 
avyAkuladhIyAM.....sAnkhyanAmA vichArassyAn....siddhidaH
 
yat sAnkhyaiH prApyatE sthAnaM tat yOgairapi gamyatE
EkaM sAnkhyaM cha yOgaM cha yaH pashyati sa pashyati
 
tat kAraNaM sAnkhyayOgAbhipannaM iti hi shrutiH
yastu shrutErviruddhassa AbhAsa sAnkhyayOgayOH
 
upAsanaM nAtipakvamiha yasya paratra saH
maraNE brahmalOkE vA tattvaM mijnAya muchyatE
 
>From the above verses, shri vidyAraNya only accepts that definition of sAnkhya & yOga
which conforms with shruti.  
 
sAnkhya is tattva-padArtha vichAraNa and yOga is upAsana 
 
So, the followers of sankara vedanta should accept the above meanings only.
 
regs,
sriram


More information about the Advaita-l mailing list