[Advaita-l] Ishwara Turiya?

Antharyami sathvatha at gmail.com
Sat Mar 10 03:30:17 CST 2012


Hari OM~

Nama sabhAye



atha advaita-mate Ishvara-svarUpa-tattvaM samkSepa-rUpeNa prapa~ncayati:-



atra sadeva somya idamagramAsIt ekamevAdvItyaM brahma tannitya
muktAvikriyAnandAnantAsparsha svarUpaM yat tat caitanyaM-cinmAtraM
OmkAramevAvasIyate. athAnyatrApyuktaM caitanya-tattvaM dvi rUpaM
ityabhidhIyate – shabda brahma iti paraM, apare tu aparaM nAmeti
(brahma-siddhi mata rItyA). atavA dve rUpe brahmaNaH mUrtaM amUrtaM ceti
(AcArya mata rItyA).  amUrtaMeva satyaM tadanantaraM sarvaM mithyA iti
sammataM. tadamUrtaM tattvaM yathA darpaNa-puruSAdivat mUla-mAyA vashena
shabalitaM AsIt, pratibimbitaM yat tat sAkSi caitanyaM AsIt. sa eva
pratibimbita-caitanyaM Ishvara-caitanyaM ityabhidhIyate. sa sAkSi caitanyaM
nAma IshvaraH sarvaj~naH sarvashaktir-anAshanAyAdi saMsAra-dharma varjito
nitya-suddha-buddha-mukta svabhAvaH ajaro’maro’mrto’bhyo’dvayo vai iti
bhagavadpAdaiH aitareyAraNyakOpaniSadi prathamAdyAye (prathamamantre)
varNayanti. Atra AtmA nAdaH paraH nirUpAdhika saguNa brahma eveti
abhihitam. tasya sarvaj~natvAdi lakSaNAni svAbhAvyAt iti varNayanti
AcAryaiH. tatrApi yathA vij~nAnavAn mAyAvI nirupAdAna AtmAnameva
AtmAntaratvenAkAshena nirmimIti, tathA sarvaj~no devaH
sarvashaktir-mahAmAya AtmAnamevAtmAntaratvena jagat rUpeNa nirmimIta iti
yuktataraM yuktaM prasiddhaM.



tathA Ishvarasya mAyA’pi dvividaM parA-mAya aparA-mAyA ceti. Ishvarasya
triguNAtmikA mAyA aparA niSkRSTA anarthakarI saMsArabandhanAtmikA iyaM.
anye tu parA vishuddhAM Atma bhUtAM vaiSNavIM kSetraj~na lakSaNAM iti
varNitaM. Tayoreva bhAmatyAM api mUlAvidyAM tUlAvidyAM iti pratipAditaM.
 parA-mAyA tu kSetraj~na lakSaNaM. kSetraj~naH sAkSi-caitanyaM eva iti
suprasiddhaM. tasya Ishvarasya lakSaNaM svarUpaM tathastaM iti dvividhaM.
nirvisheSa caitanyaM lakSaNAtIto bhavati vArtikakAra mata rItyA acyuta
kRSNAnanda tIrtairapi. Ishvarasya svarUpa lakSaNaM satyaM j~nAnaM
saMj~nAnaM vij~nAnaM praj~nAnaM ityadi. vastutaH sa IshvaraH j~nAnAtmA
sarva desha-kAla-vastu parichinnarahitaM bhavati. tasya niyantRtvAnusAriNI
vividhAnanda-mahAmAyA shaktiH susevitA parameshvarasya viSNoH j~nAna-kriyA
rUpiNI. tasmAdeva Ishvasya mahAmAyA tadAj~nAvashavartinI iti shruteH. sA
cidaMbara-saktiH. parantu tUlA-vidyA rUpeNa aparA-mAyA jIvAshrayo bhavati.
tadAvaraNaM caitanyaM jIva-caitanyaM. sa tRvRt-karaNa-vRttyAtmakaM AkAshAdi
prANAdyantaM asRjat. Tadeva prathama jIvaH hiraNyagarbhasamj~naM bhavati.
 sa eva kArya brahma ityabhidhIyate. tadevAntara
aNDhodbhUta-prathamasharIra upAdhimat virAT-prajApati saMj~naM bhavati.
tathA taM taM upAdhi bhedeSu api brahmAdi-staMba paryanteSu tat tat nAma
rUpa lAbho bhavati. tA etA hiraNyagarbha saMj~naM virADAdi devatAH
vyAvahArike saMsArArNave patitavatyaH.



tasmAt hiraNyagarbha-virADAdi rUpeNa kArya-brahmameva vyAvahArikaM aparaM vA
ityavasIyate. na tu parameshvaraM. nAvidyAnubhavAtmani svaprakAshe sAkSiNi
avikriye advaye iti shruteH. sarva vikAra rahitaM parameshvaraM
pAramArthikameva syAt. Aitareya AraNyake dvitIyAdhyAye prathama khANDe’pi,
bhagavat pUjya pAdaiH atra ‘jagadutpatti-sthiti-pralaya-kRt asaMsArI
sarvaj~naH sarvavit sarvamidaM jagatsvataH anyat vastvanantaram
anupAdAyaiva AkAshAdi krameNa sRSTvA svAtmaprabodhanArthaM sarvANi ca
prANAdimaccharIrANi svayameva praveshya’ iti Avedayanti. tasmAt Ishvarsya
saguNatvaM gauNI prayogaMeva. tat pAribhASika shabda prayogO’sti.
tadAtmakaM avAntara saMgati-vashAt iha vivakSAtaH. siddhAntastu saguNaM
gauNaM tadvacanaM. saguNaM iti prayogaM atra mAyA shabalitvaM pramIyate
natu guNa-visheSaM guNa-saMbandhaM vA. Ishvarasya nityatvaM asharIratvaM
sAkSitvaM ityAdi svarUpa lakSaNaM tadvirodhAt. anAditvaM ajatve hetuH iti
nyAyena. Ishvarasya vyAvahArikatve pakSe  tu anIshvaratva-prasangAt ca.
ayogAdapi. kuyuktaM cApi.



sarvasyApi IshaH, parameshvaraH, IshAnaH ityAdi padena AcAryaiH guDakA
nidrA niyantrA jitanidraH ityanena vacanena IshvaraM pAramArthikaM iti
suspaSTena avagamyante. gItA bhASye tu dashamAdhyAye (10.8) ahaM padokte
paraM brahma vAsudevAkhyaM sarvasya jagataH prabhavaH ityatra
sthiti-nAsha-kriyA-phalopabhogalakSaNaM vikriyArUpaM iti kRtya tasya
tattvaM paramArthatattvAbhiniveshaH iti nirdeshayanti AcAryaiH. prakRte
viSaye suddha caitanyaM yadi sUcanaM tarhi tat bhAsya virodhaM syAt.


vAcaka doSaH kSandavyaH.



nArAyaNa smRtyA,

kAshyapa gotrasya,

Devanatha Sharma.

-- 
Devanathan.J
Doctoral Student,
Centre for the Study of Religion,
Jackman Humanities Building,
170 St. George Street, floor 3,
Toronto, Ontario M5R 2M8.

Residence:
29 Doddington Dr
Toronto, ON
M8Y 1S3
Phone - 416-543-4585



More information about the Advaita-l mailing list