[Advaita-l] Fw: Fw: Did Madhusudana Saraswati Reconcile Bhakti and Advaita?

D.V.N.Sarma డి.వి.ఎన్.శర్మ dvnsarma at gmail.com
Sat Feb 11 01:04:37 CST 2012


Here is what Madhusudana Saraswati says in Bhaktirasayana and auto
commentary.

भगवान् परमानंदस्वरूपः स्वयमेव हि ।
मनोगतस्तदाकारो रसतामेति पुष्कलम् ।।

स्थायीभावस्य रसत्वोपपत्तये परमानंदरूपतां उपपादयति - भगवानिति।
बिंबं एव उपाधिनिष्ठत्वेन प्रतीयमानं प्रतिबिंबं इत्युच्यते। परमानंदश्च
भगवान् मनसि प्रतिबिंब-स्थायीभावतां आसाद्य रसतां आसादयतीति
भक्तिरसस्य परमानंदरूपत्वं निर्विवादम्। नाप्यालंबनविभावसिथायीभावयोर्
ऐक्यम्, बिंबप्रतिबिंबभावेन भेदस्य व्यवहारसिद्धत्वाद् ईशजीवयोरिव।

regards,
Sarma.


More information about the Advaita-l mailing list