[Advaita-l] jivas' abode during deep sleep/praLaya

V Subrahmanian v.subrahmanian at gmail.com
Wed Dec 12 01:33:16 CST 2012


Namaste

For the Bh. Gita verse 15.7 ममैवांशो जीवलोके जीवभूत: सनातन: ।
मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥
the commentary, in part, of Sri Sridhara Swamin is:

अयं भावः -- सत्यं सुषुप्तिप्रलयोरपि मदंशत्वात्सर्वस्यापि जीवमात्रस्य मयि
लयादस्त्येव मत्प्राप्तिः तथाप्यविद्ययावृतस्य सानुशयस्य सप्रकृतिके मयि लयो न
तु शुद्धे। तदुक्तम् -- 'अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्ति'
(8.18).इत्यादिना।

Translation:

This is the purport: It is true that the entirety of the jivas, being My
amshas, will resolve into Me during deep sleep and dissolution and
therefore they 'attain' Me.  Yet, owing to the fact that the jiva-s are
under the spell of AvidyA, owing to the continuance of avidyA, they resolve
into My prakRti-associated form (another word could be: mAyAshabalite mayi)
and NOT My Pure form (uncontaminated by mAyA).  Thus it is said by the Lord
'from the unmanifest all the manifest beings emerge' (8.18).

This is a fine explanation to the question: In deep sleep (and dissolution)
whether the jiva-s merge in Brahman?  The question becomes important since
if it is held that they do merge in Brahman, how indeed can they emerge
later as the Bh.Gita itself teaches: 'यद्गत्वा न निवर्तन्ते तद्धाम परमं मम
॥१५- ६॥' [Having attained That,  jiva-s do not return to samsara]

So, since such a question/doubt deserves to be answered, the commentators
have taken special effort to make a clarification of the above stated
nature (Sridhara swamin's commentary).

It would be beneficial to note that Bhagavatpada Shankara has said this in
the Mandukya Upanishad (mantra 2) bhashya:
(I am quoting a fairly lengthy part of this bhashya so that the purport
thereof is appreciated fully -  the red-highlighted sentences below
translate to the Sridhara Swamin's commentary cited above.  One can read
the translation of the below-cited bhashya in Sw.Gambhirananda's book.)

कथं प्राणशब्दत्वं अव्याकृतस्य  ।  "प्राणबन्धनं हि सोम्य मनः"(छा.उ६  । ८  ।
२) इति श्रुतेः  ।

ननु तत्र"सदेव सोम्य"(छा.उ६  । २  । १) इति प्रकृतं सद्ब्रह्म प्राणशब्दवाच्यम्
।

नैष दोषो बीजात्मकत्वाभ्युपगमात्सतः  । यद्यपि तद्ब्रह्म प्राणशब्दवाच्यं तत्र
तथापि जीवप्रसवबीजात्मकत्वं अपिरत्यज्य एव प्राणशब्दत्वं सतः सच्छब्दवाच्यता च
। यदि हि निर्बीजरूपं विवक्षितं ब्रह्माभविष्यत् "नेति नेति"(बृ.उ.४.४.२)"यतो
वाचो निवर्तन्ते"(तै.उ.२.९)"अन्यदेव तद्विदितादथाविदितात्"(के.उ१.३)
इत्यवक्ष्यत् । "न सत्तन्नासदुच्यते"(गीता.१३.१२) इति स्मृतेः  । निर्बीजतयैव
चेत्सति लीनानां सुषुप्तप्रलययोः पुनरुत्थानानुपपत्तिः स्यात् । मुक्तानां च
पुनरुत्पत्तिप्रसङ्गो बीजाभावाविशेषात् । ज्ञानदाह्यबीजाभावे च
ज्ञानानर्थक्यप्रसङ्गः  ।

तस्मात्सबीजत्वाभ्युपगमेन एव सतः प्राणत्वव्यपदेशः सर्वश्रुतिषु च
कारणत्वव्यपदेशः  ।



अत एव"अक्षरात्परतः परः"(मु.उ२.१.२)  ।

"सबाह्याभ्यान्तरो ह्यजः" (मु.उ२.१.२)  ।

"यतो वाचो निवर्तन्ते"(तै.उ२.९)  ।

"नेति नेति"(बृ.उ४.४.१२) इत्यादिना बीजवत्वापनयनेन व्यपदेशः  ।

तां बीजावस्थां तस्यैव प्राज्ञशब्दवाच्यस्य तुरीयत्वेन
देहादिसंबन्धजाग्रदादिरहितां पारमार्थिकीं पृथग्वक्ष्यति  ।

बीजावस्थापि न किञ्चिदवेदिषमित्युत्थितस्य प्रत्ययदर्शनाद्देहेऽनुभूयत एवेति
त्रिधा देहे व्यवस्थितेत्युच्यते  । ।२ । ।


regards

subrahmanian.v


More information about the Advaita-l mailing list