[Advaita-l] shriimad jagadguru sha.nkara bhagavad pUjyapaadaachaarya stavaH

Ramakrishna Upadrasta uramakrishna at gmail.com
Sat Apr 21 03:41:47 CDT 2012


OM shrii gurubhyo namaH

shriimadjagadgurusha.nkarabhagavadpUjyapaadaachaaryastavaH

mudAkareNapustakaM dadhAnamIsharUpiNam
tathaapareNa mudrikaaM namattamovinaashinIM
kusuMbhavaasasaavR^itaM vibhUtibhaasiphaalakaM
nataaghanaashene rataM namaami sha~Nkaram gurum ||1||

paraasharaatmajapriyaM pavitritaxamaatalaM
puraaNasaaravedinaM sanaMdanaadisevitaM
prasannavaktrapaMkajaM prapannalokaraxakaM
prakaashitaat.advitIyatattvattamaashrayaami deshikaM ||2||

sudhaaMshushekhaaraarchakaM sudhIndrasevyapaatukaM
sutaadimohanaashakaM sushaantidaantidaayakaM
samastavedapaaragaM sahasrasUryabhaasuraM
samaahitaakhilendriyam sadaa bhajaami sha~NkaraM ||3||

yamIndrachakravartinaM yamaadiyogavedinaM
yathaarthatattvabodhakaM yamaantakaatmajaarchakaM
yameva muktikaaMxayaa samaashrayanti sajjanaaH
namaamyahaM sadaaguruM tamevasha~Nkaraabhidham.h ||4||

svabaalya evanirbharaM ya aatmano dayaalutaaM daridravipramandire
suvarNavR^iShTimaanayan
pradarshya vismayaambudhau nyamajjayat samaan janaan.h
sa eva sha~NkaraH sadaa jagadgururgatirmama ||5||

yadiiyapuNyajanmanaa prasiddhimaapa kaalaTii
yadiiyashiShyataam vrajan sa toTako.api paprathe
ya eva sarvadehinaaM vimuktimaargadarshako
naraakR^itim sadaashivaM tamaashrayaami sadguruM ||6||

sanaatanasya vartmanaH sadaivapaalaanaaya yaH
chaturdishaasu sanmaThaan chakaar lokavishrutaan
vibhaaNDakaatmajaashramaadisusthaleShu paavanaan
tameva lokasha~Nkaram namaami sha~Nkaram gurum ||7||

yadiiya hastavaarijaatasupratiShThitaa satI
prasiddhashR^i~Ngabhuudhare sadaa praashaantibhaasure
svabhaktapaalanavrataa viraajate hi shaaradaa
sa sha~NkaraH kR^ipaanidhiH karotu maamanenasam ||8||

imam stavam jagadgurorguNAnuvarNanaatmakaM
samaadareNa yaH paThedanandyabhaktisaMyutaH
samaapnuyaat samIhitaM manoratham naro.achiraat
dayaanidheH sa sha~Nkarasya sadguroH prasaadataH ||9||



================



ॐ श्री गुरुभ्यो नमः

श्रीमद्जगद्गुरुशंकरभगवद्पूज्यपादाचार्यस्तवः

मुदाकरेणपुस्तकं दधानमीशरूपिणम्
तथापरेण मुद्रिकां नमत्तमोविनाशिनीं
कुसुंभवाससावृतं विभूतिभासिफालकं
नताघनाशेने रतं नमामि शङ्करम् गुरुम् ॥१॥

पराशरात्मजप्रियं पवित्रितक्षमातलं
पुराणसारवेदिनं सनंदनादिसेवितं
प्रसन्नवक्त्रपंकजं प्रपन्नलोकरक्षकं
प्रकाशितात्ऽद्वितीयतत्त्वत्तमाश्रयामि देशिकं ॥२॥

सुधांशुशेखारार्चकं सुधीन्द्रसेव्यपातुकं
सुतादिमोहनाशकं सुशान्तिदान्तिदायकं
समस्तवेदपारगं सहस्रसूर्यभासुरं
समाहिताखिलेन्द्रियम् सदा भजामि शङ्करं ॥३॥

यमीन्द्रचक्रवर्तिनं यमादियोगवेदिनं
यथार्थतत्त्वबोधकं यमान्तकात्मजार्चकं
यमेव मुक्तिकांक्षया समाश्रयन्ति सज्जनाः
नमाम्यहं सदागुरुं तमेवशङ्कराभिधम् ॥४॥

स्वबाल्य एवनिर्भरं य आत्मनो दयालुतां दरिद्रविप्रमन्दिरे सुवर्णवृष्टिमानयन्
प्रदर्श्य विस्मयाम्बुधौ न्यमज्जयत् समान् जनान्
स एव शङ्करः सदा जगद्गुरुर्गतिर्मम ॥५॥

यदीयपुण्यजन्मना प्रसिद्धिमाप कालटी
यदीयशिष्यताम् व्रजन् स तोटकोऽपि पप्रथे
य एव सर्वदेहिनां विमुक्तिमार्गदर्शको
नराकृतिम् सदाशिवं तमाश्रयामि सद्गुरुं ॥६॥

सनातनस्य वर्त्मनः सदैवपालानाय यः
चतुर्दिशासु सन्मठान् चकार् लोकविश्रुतान्
विभाण्डकात्मजाश्रमादिसुस्थलेषु पावनान्
तमेव लोकशङ्करम् नमामि शङ्करम् गुरुम् ॥७॥

यदीय हस्तवारिजातसुप्रतिष्ठिता सती
प्रसिद्धशृङ्गभूधरे सदा प्राशान्तिभासुरे
स्वभक्तपालनव्रता विराजते हि शारदा
स शङ्करः कृपानिधिः करोतु मामनेनसम् ॥८॥

इमम् स्तवम् जगद्गुरोर्गुणानुवर्णनात्मकं
समादरेण यः पठेदनन्द्यभक्तिसंयुतः
समाप्नुयात् समीहितं मनोरथम् नरोऽचिरात्
दयानिधेः स शङ्करस्य सद्गुरोः प्रसादतः ॥९॥


===



Salutations to Shankaraachaarya,
Salutations to the Jagadguru for such a beautiful composition
Salutations to Yadathore Sri Yogeshvaraananda Sarasvathi
Salutations to Vidwan S Shankara for a melodious and correct rendering!


Mistakes mine, corrections welcome!
bhava shankara deshika me sharaNaM
namaste
Ramakrishna


More information about the Advaita-l mailing list