[Advaita-l] Taittiriya Brahmana question

D.V.N.Sarma డి.వి.ఎన్.శర్మ dvnsarma at gmail.com
Mon Jun 27 07:35:04 CDT 2011


THis is not a list devoted to Sanskrit language. The list is for adwaita.
There are a number of people who do not know sanskrit. Remember
we have quite a few foreigners also. Quotations in sanskrit are in order
provided their meaning in english is  also supplied. But posts completely
in sanskrit , I do not think, are in consonance with the aims of the list.

regards,
Sarma.

2011/6/26 Venkatesh Murthy <vmurthy36 at gmail.com>

> नमस्ते
>
> न केवलं भारतीयाः प्रत्युत पाश्चात्या अपि विद्वांसः संस्कृतभाषायाः
> महत्वं स्वीकुर्वन्ति । प्राचीनकाले सर्वे जनाः संस्कृतभाषामेव वदन्ति
> स्म । अतः समग्रमपि प्राचीनसाहित्यं संस्कृतभाषायामेव उपलभ्यते ।
> वेदानामपि भाषा संस्कृतमेव । शंकरभगवत्पादाचार्याः अपि
> प्रस्थानत्रयीभाष्याणि अनेकप्रकरणग्रन्थान् स्तोत्राणि च देवभाषायामेव
> लिखितवन्तः ।
>
> ईदृशीं भाषां त्यक्त्वा म्लेच्छभाषायां आङ्ग्लभाषायां अद्वैतमतवादविवादः
> कथं उचितः भवति ? अतः अत्र अद्वैतमतस्य चर्चा देवभाषायामेव करणीया न तु
> म्लेच्छभाषायां इति मम आशा ।
>
>


More information about the Advaita-l mailing list