[Advaita-l] Bhakti in Shankara's Works

V Subrahmanian v.subrahmanian at gmail.com
Thu Jun 16 06:22:29 CDT 2011


On Thu, Jun 16, 2011 at 12:04 PM, V Subrahmanian
<v.subrahmanian at gmail.com>wrote:

>
>
> Shankara, commenting on the Bhagavadgita verse 13.18, says:
>
>
> अस्मिन् सम्यग्दर्शने कः अधिक्रियते इति उच्यते -- मद्भक्तः मयि ईश्वरे
> सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावः यत् पश्यति शृणोति स्पृशति वा
> 'सर्वमेव भगवान् वासुदेवः' *इत्येवंग्रहाविष्टबुद्धिः *मद्भक्तः। स एतत्
> यथोक्तं सम्यग्दर्शनं विज्ञाय, मद्भावाय मम भावः मद्भावः परमात्मभावः तस्मै
> मद्भावाय उपपद्यते मोक्षं गच्छति।।  (One is reminded of the word
> 'कृष्णग्रहाविष्टः’ of the srImadbhAgavatam while describing the state of
> PrahlAda as he was a young boy. He was not enamoured by the toys that he was
> given in a bounty.  He was 'possessed' as it were by a 'spirit' called
> 'kriShNa'.)
>

The verse in the BhAgavatam on PrahlAda is:

न्यस्त-क्रीडनको बालो जडवत् तन्मनस्तया*कृष्ण-ग्रह-**गृहीतात्मा* न वेद
जगदीदृशम्*आसीनः पर्यटन्नश्नन् शयानः प्रपिबन् ब्रुवन्नानुसन्धत्त एतानि
गोविन्दपरिरम्भितः


*

Even PrahlAda's Lord-centered mundane acts seem to be reflected in
Shankara's commentary.

subrahmanian.v


More information about the Advaita-l mailing list