[Advaita-l] Modern science and Vedanta.

Venkatesh Murthy vmurthy36 at gmail.com
Fri Jul 22 22:07:37 CDT 2011


Namaste

when two Tambrams are arguing it is not correct for outsiders to
interfere. But another Indian stood up against Christianity. Kindly
read.

ख्रिस्तमतं देवानां मूर्तिपूजायाः निन्दनं करोति । एकस्मिन् महाविद्यालये
ख्रिस्तमतोपदेशकः भारतीयसनातनधर्मं निन्दन् आसीत् ।  एकाय बालकाय एतत्
सर्वं असह्यं भवति स्म । एकस्मिन् दिवसे स कक्षायां उत्थाय पृष्टवान्-
किं ख्रिस्तमतम् अपरेषां धर्मस्य निन्दनं शिक्षयति? इति ।
ख्रिस्तमतोपदेशकः एतेन प्रश्नेन व्याकुलः खिन्नश्च भूत्वा पृष्टवान्-
तर्हि किं युष्माकं सनातनधर्मः परधर्मान् प्रशंसति? इति ।  बालकः धैर्येण
उत्तरं दत्तवान्- आम् अस्माकं धर्मः अपरस्य कस्यापि धर्मस्य निन्दनं न
शिक्षयति । गीतायां श्रीकृष्णः उक्तवान् अस्ति- उपासनायाः अनेकमार्गाः
भवन्ति । कमपि मार्गं प्रामाणिकतया समर्पणभावेन च स्वीकरोतु एकं तदेव
निर्दिष्टं स्थानं प्राप्स्यति इति । भवान् एव वदतु यत् अस्माकं धर्मे
परेषां निन्दनं कुत्रास्ति? इति । ख्रिस्तमतोपदेशकः निरुत्तरः अतिष्ठत् ।
एष बालकः अनन्तरकाले दर्शनशास्त्रस्य महाविद्वान् अभवत् । अद्वैतशास्त्रे
तस्य अपारपाण्डित्यं आसीत् । वयं तं डा. सर्वेपल्ली  राधाकृष्णन् नाम्ना
जानीमः । स रूसदेशे भारतस्य प्रथमः राजदूतः आसीत् । तत्पश्चात् स भारतस्य
उपराष्ट्रपतिपदं तत्पश्चात् राष्ट्रपतिपदं च प्राप्तवान् । तस्य
पाण्डित्यं व्यवहारश्च विश्वविख्याते आस्ताम् ।

On Fri, Jul 22, 2011 at 7:54 PM, Rajaram Venkataramani
<rajaramvenk at gmail.com> wrote:
> On Thu, Jul 21, 2011 at 10:58 PM, Vidyasankar Sundaresan <
> svidyasankar at hotmail.com> wrote:
>
>> I suppose you have a little bit of reading to do on the doctrine of papal
>> infallibility
>> in the dogma of the Roman Catholic Church, but that is peripheral to our
>> list. Here
>> is something to get you started -
>> http://en.wikipedia.org/wiki/Papal_infallibility.
>>
> RV: From your own link, "This dogma, however, does not state either that the
> Pope cannot sin in his own personal life or that he is necessarily free of
> error, even when speaking in his official capacity, outside the specific
> contexts in which the dogma applies".
>


-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list