[Advaita-l] Modern science and Vedanta.

Srikanta Narayanaswami srikanta.narayanaswami at yahoo.com
Sun Jul 17 08:35:49 CDT 2011


उदाराः उत्कृष्टाः सर्व एव एते, त्रयोऽपि मम प्रिया एवेत्यर्थः। न हि कश्चित्
मद्भक्तः मम वासुदेवस्य अप्रियः भवति। ज्ञानी तु अत्यर्थं प्रियो भवतीति
विशेषः। तत् कस्मात् इत्यत आह -- ज्ञानी तु आत्मैव न अन्यो मत्तः इति मे मम मतं
निश्चयः। आस्थितः आरोढुं प्रवृत्तः सः ज्ञानी हि यस्मात् 'अहमेव भगवान्
वासुदेवः न अन्योऽस्मि' इत्येवं युक्तात्मा समाहितचित्तः सन् मामेव परं ब्रह्म
गन्तव्यम् अनुत्तमां गतिं गन्तुं प्रवृत्त इत्यर्थः।।ज्ञानी पुनरपि स्तूयते
Then what is meant by this?Does this mean Jnana and Bhakthi are same?
N.Srikanta.


More information about the Advaita-l mailing list