[Advaita-l] Sakti Peetha Karaveera

Venkatesh Murthy vmurthy36 at gmail.com
Mon Jul 11 11:34:54 CDT 2011


In Venkatesha Mahatmya of Bhavishyottarapurana we read-

श्रीरमोवाच-
गच्छामि देवदेवेश त्यक्त्वा त्वां जगदीश्वर ।
ताडितोऽसि जगन्नाथ ऋषिणा त्वं जगन्मयः ॥२-३७॥
मदालिंगस्थले देव पादेनैव जगत्पते।
करवीरपुरं दिव्यं गच्छामि गरुडध्वज ॥२-३८॥
इति प्रेम्णा च कलहं कृत्वा तु हरिणा सह।
रमा जगाम तत क्षेत्रं करवीरं प्रति ॥२-३९॥
यदा गता महालक्ष्मीस्तदा नारायणो हरिः।
अष्टाविंशतितमे प्राप्ते द्वापरान्ते कलौ युगे ॥२-४०॥
यस्मिन् देशे यदा प्रेमकलहोऽस्याः प्रशाम्यति ।
कर्मणा येन च यथा तत्तथा च करोमि तत् ॥२-४१॥
इति संकल्प्य गोविन्दो लीलामानुषविग्रहः ।
मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् ॥२-४२॥
पावनं परमं दिव्यं वेङ्कटाद्रिं समागतः ।
गंगाया दक्षिणे देशे योजनानां शतत्रये।

Lakshmi said to Vishnu 'You are injured by that man Bhrigu Rishi in
that chest where I embrace you. I will leave you and go to
Karaveerapura'. Like this she quarreled in love- PremaKalaha with Hari
and that Rama Devi went to Karaveerapura.  When Mahalakshmi went away
in the end of Dwapara Yuga in the 28th Kaliyuga Narayana Hari  decided
this 'I will do the action to make her Premakalaha end'. He the
Magician taking the form of man in Leela left the excellent sacred
place Vaikuntha and came to Venkatadri in the south of Ganga river by
300 Yojanas.

Question- Karaveera Pura is a Sakti Peetha some part of Sati Devi fell
there. But in the above Purana they say Mahalakshmi came there not a
part of Sati Devi. How do you explain this?

-- 
Regards

-Venkatesh


More information about the Advaita-l mailing list