[Advaita-l] adhyAropa - apavAda in SrImadbhAgavatam

Anand Hudli ahudli at gmail.com
Wed Feb 23 05:10:34 CST 2011


>Will anyone please provide the commentary of Sridhara Swamin for the
>following verse, from the SrImadbhagavatam?

>सुप्तिप्रबोधयोः सन्धौ  आत्मनो गतिमात्मदृक् ।
>पश्यन् *बन्धं च मोक्षं च मायामात्रं न वस्तुतः* ॥ 7.3.15

Dear Subrahmanian-ji,

I found a website that contains the original sanskrit commentary of
shrIdhara svAmin along with three others. Here it is:
http://www.granthamandira.com/index.php?show=category&c_no=29

Commentary on 7.13.5: (Please download the font from the website if
necessary)

*श्रीधरः : *नन्व् आत्मानं परं ब्रह्मेति कथं सामानाधिकरण्य-निर्देशः ?
न हि बद्ध-मुक्तयोर् ऐक्यं सम्भवति । तत्राह—सुप्तेति । सुषुप्तौ हि
तमसावृतम् आत्म-तत्त्वं जाग्रत्-स्वप्नयोस् तु विक्षिप्तं प्रकाशते । सन्धौ
तु न तमो नापि विक्षेपः । अतस् तदा आत्म-दृग्-आत्मानं लक्षी-कृत्य स्थितः
सन्न् आत्मनो गतिं तत्त्वं पश्यन् । अत एव बन्धं मोक्षं च माया-मात्रं
पश्यन् आत्मानं परं ब्रह्म सर्वत्र पश्येद् इत्य् अन्वयः । तद् उक्तं
yoga-granthe—



निद्रादौ जागरस्यान्ते यो भाव उपजायते ।
तं भावं भावयन् नित्यं मुच्यते नेतरो यतिः ॥ इति ॥5॥


Regards,

Anand


More information about the Advaita-l mailing list