[Advaita-l] Krishna Janmashtami

Anand Hudli anandhudli at hotmail.com
Tue Aug 23 01:03:39 CDT 2011


 स्वस्ति। नमस्ते श्रीसुब्रह्मण्यमोहोदय,

>१. राधाविषयककथनं श्रीमद्भागवतेऽन्तर्गतं वा ?
वस्तुतः श्रीमद्भागवते राधिकाया: कथनं न विद्यते परंतु दशमस्कन्धे
त्रिंशेऽध्याये व्रजाङ्गनानां कृष्णान्वेषणकातराणां वचनानि राधिकामेव
द्योतयन्ति इति केचिदाहुः। यथा -
कस्याः पदानि चैतानि याताया नन्दसूनुना। अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा
यथा॥२७॥
अनयाऽऽराधितो नूनं भगवान् हरिरीश्वरः। यन्नो विहाय गोविन्दः प्रीतो यामनयद्
रहः॥२८॥
तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत्। यैकापहृत्य गोपीनां रहो
भुङ्क्तेऽच्युताधरम्॥३०॥
अनया राधया आराधितो भगवान् हरिरीश्वरः प्रीतः नः अन्याः गोपिका: विहाय
परित्यज्य यां राधिकामेव अनयद् रहः विविक्तदेशम् अनयत्।

पुराणान्तरेषु  राधिकाख्यानानि सन्त्येव। उक्तञ्च देवीभागवते
राधिकार्चनमहत्त्वम्-
कृष्णार्चायां नाधिकारो यतो राधार्चनं विना।
वैष्णवैः सकलैस्तस्मात् कर्तव्यं राधिकार्चनम्॥
कृष्णप्राणाधिदेवी सा तदधीनो विभुर्यतः।
रासेश्वरी तस्य नित्यं तया हीनो न तिष्ठति॥
राध्नोति सकलान् कामांस्तस्माद् राधेति कीर्तिता॥

ब्रह्मवैवर्तपुराणेऽपि राधाकृष्णयोः कथा विद्यन्ते।
भविष्यपुराणे राधाजन्मवर्णनम् -
वृषभानुरिति ख्यातो जज्ञे वैश्यकुलोद्भवः।
सर्वसम्पत्तिसम्पन्नः सर्वधर्मपरायणः॥
उवाह कीर्तिदानाम्नीं गोपकन्यामनिन्दिताम्।
सर्वलक्षणसम्पन्नां प्रतप्तकनकप्रभाम्।
वृषभानुर्महाभक्तः कीर्तिदायास्तपोबलात्।
अस्माद् विनयबाहुल्यात् तत्कन्या राधिकाभवत्।।
भाद्रे मासि सिते पक्षे अष्टमी या तिथिर्भवेत्।
अस्यां दिनार्धेऽभिजिते नक्षत्रे चानुराधिके॥
राजलक्षणसम्पन्नां कीर्तिदासूत कन्यकाम्।
अतीवसुकुमाराङ्गीं सितरश्मिसमप्रभाम्।
त्रैलोक्याद्भुतसौन्दर्यां दोषनिर्मुक्तविग्रहाम्॥
एतैः श्लोकैः राधाजन्माष्टमी निरूप्यते। भाद्र्पदमासस्य शुक्लपक्षे अष्टमीतिथौ
मध्याह्ने राधाया जन्माभवत्।

>२. यद्यपि श्रीकृष्णश्चन्द्रवंशीयः तथापि अत्र पूजान्ते किमर्थं चन्द्राय
अर्घ्यप्रदानं विहितम् ? चन्द्रार्घ्यप्रदानश्लोक एक एवं वर्तते -
अत्रिनेत्रसमुद्भूत क्षीरोदार्णवसम्भव । रोहिणीश गृहाणार्घ्यं रमाभ्रातर्मनःपते
॥ इति ।
 कृष्णचन्द्रयोरर्घ्यमन्त्राः धर्मसिन्धुग्रन्थरत्नात् मया उद्धृताः।  तस्मिन्
ग्रन्थे कृष्णजन्माष्टमीपूजानिरूपणं द्रष्टवयम्।

आनन्दः


More information about the Advaita-l mailing list