Sri Shankara BhaaShya on viShNusahasranAma -4

Savithri D savdev at HOTMAIL.COM
Fri Apr 28 22:37:55 CDT 2000


Here is the 4th installment of the ITRANS version.

-------------------------------------------------------


अजः शरीरग्रहणात्स जात इति कीर्यते । इति ब्राह्मे ।
सर्पवद्रज्जुखण्डस्तु निशायां वेश्ममध्यगः ।
एको हि चन्द्रो द्वौ व्योग्नि तिमिराहतचक्षुषः ॥

आभाति परमात्मा च सर्वोपाधिषु संस्थितः ।
नित्योदितः स्वयंज्योतिः सर्वगः पुरुषः परः ॥

अहंकाराविवेकेन कर्ताहमिति मन्यते । इति ।

'एवमेवायं पुरुषः प्राज्ञेनात्मना' इति । 'सता सोम्य तदा संपन्नो भवति'
इति ।

स्वमायया स्वमात्मानं मोहयन्द्वैतमायया ।
गुणाहतं स्वमात्मानं लभते च स्वयं हरिः ॥ इति ।

'उत्कामन्तं स्थितं वापि' इति । 'अज्ञानेनावृतं ज्ञानम्' इति ।
'अव्यक्तादिविशेषान्तमविद्यालक्षणं स्मृतम् ' 'आसीदिदं
तमोभूतम्' इति ।

'वाचारम्भणम्' इत्यादि । 'यत्र हि द्वैतमिव भवति
तदितर इतरं पश्यति । यत्र त्वस्य सर्वमात्मैवाभूत्
तत्केने कं पश्येत् तत्केने कं विघ्रेत्' 'यस्मिन्सर्वाणि
भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक
एकत्वमनुपश्यतः ॥'

'यत्र नान्यत्पश्यति नान्यत्' इत्यादि । 'भेदोऽयमज्ञाननिबन्धनः'
इति । 'नेह नानास्ति किंचन ' | 'मृत्योः स मृत्युमाप्नोति य
इह नानेव पश्यति ' इति । 'विश्वतश्चुक्षुः ' इत्यादि ।
'यो योनिमधितिष्टत्येको विश्वानि रूपाणि योनीश्च सर्वा' इति च ।
'अजामेकां लोहितशुक्लकृष्नाम् ' इत्यादि । 'अजो ह्येको
जुषमाणोऽनुशेते  ऽदेवात्मश्क्तिविदधे ' इति । 'न तु
तद्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ' इत्यादि ।
'एक एव रुद्रो न द्वितीयाय तस्थे' |

मनोविजृम्भितं चैतद्यत्किंचित्सचराचरम् ।
मनसो ह्यात्मनीभावे द्वैताभावात्तदाप्नुयात् ॥

यद्यद्वैतं प्रपङ्चस्य तन्निवर्त्वे हि चेतसा ।
मनोवृत्तिमयं द्वैतमद्वैतं परमार्थतः ॥

यथा स्वप्ने द्वयाभासं चित्तं चलति मायया ।
तथा जाग्रद्द्वयाभासं चित्तं चलति मायया ॥

                                इति गौडपादे ।


तर्केणापि प्रपङ्चस्य मनोमात्रत्वमिष्यताम् ।
दृश्यत्वात्सर्वभूतानां स्वप्नादिविष्यो यथा ॥

'द्वितीयाद्वै भयं भवति' इति च । 'ज्ञाते त्वात्मनि
नास्त्येतत् कार्यकारणतात्मनः' इति च । 'एको देवः
सर्वभूतेषु गूढः' इति । 'अस्ङ्गो ह्ययं पुरुषः ' इति च ।

विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत् ।
द्रष्तव्यमात्मवत्तस्मादभेदेन विचक्षनैः ॥

सर्वत्र दैत्याः समतामुपेत्य समत्वमाराधनमच्युतस्य ॥

सर्वभूतात्मके तात जगन्नाथे जगन्मये ।
परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥


'तत्त्वमसि' 'अहं ब्रह्मास्मि' 'इदं सर्वे यदयमात्मा'
'अयमात्मा ब्रह्म' 'तरति शोकमात्मवित्' इति ।
'तत्र को मोहः कः शोक एकत्वमनुपश्यतः'
इत्यादिश्रुतिस्मृतीतिहासपुराणलौकिकेभ्यश्च ।

सिद्धेऽर्थेऽपि वेदस्य prAmANyameSHTavyam.h -
'स्वपक्षसाधनैरकार्यमर्थजातमाह चेत् ।
तथा परोऽपि वेद चेच्छ्रुतिः परात्मदॄङ् न किं |'
इत्यभियुक्तैरूक्तम् । अन्यान्वितस्वार्थे पदानां सामत्थ्ये न
कार्यान्वितस्वार्थे, तथा सत्यर्थवादामनन्वयप्रसङ्गात्
अन्वयबुद्धेः स्तुतित्वात् । न हि भवति वायव्यं श्वेतमालभेत
भूतिकामो वायुर्वै क्षोपिष्टा देवता' इति |रागस्यैव प्रवर्तकत्वम्,
न नियोगस्य । तथा च श्रुतिः - 'अथो खल्वाहुः काममय
एवायं पुरुषः इति स यथाकामो भवति तत्क्रतुर्भवति
यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म तदभिसंपद्यते'
तथा च स्मृतिरपि - 'अकामतः क्रिया काचिदृश्यते नेह
कस्यचित् । यद्यद्धि कुरोते कर्म तत्तत्कामस्य चेष्तितम्|' इति।
'काम एष क्रोध एषः' इति । अन्यपराणामपि मन्त्रार्थवादानां
प्रामाण्यमञ्गीकर्तव्यम् । तेषामप्रामाण्यकथनेन उरगत्वं
गतवान्नहुषः । तत्कथम् ? -

ऋषयस्तु परिश्रान्ता वाह्यमाना दुरार्मना ।
डेवर्ष्यो महाभागास्तथा ब्रह्मर्षयोऽमलाः ॥

पप्रच्चुः संशयं ते तु नहुषं पाप्चेतसम् ।
य एमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्र्क्षणे गवाम् ॥

एते प्रमाणं भवत उताहो नेति वासव ।
नहुषो नेति तानाह सहसा मूडचेतनः ॥

ऋषय ऊचुः -

अधर्मे संप्रवृत्तस्त्वं धर्मे च विजिघृक्षसि ।
प्रमाणमेतदस्माकं पूर्वे प्रोक्तं महर्षिभिः ॥

अगस्त्य उवाच -

ततो विवदमानः सन् ऋषिभिः सह पार्थिवः ।
अथ मामस्पृशन्मूर्ग्नि पादेनाधर्मपीदितः ॥

तेनाभूद्दतचेताः सन्निःश्रीकश्च शचीपते ।
ततस्तमहमुद्धिग्रमवोचं भयपीदितम् ॥

यस्मात्पूर्वैः कृतं मार्गे महर्षिभिरनुष्तितम् ।
अदुष्तं दूषयसि वै यच्च मूर्दन्यस्पृशः पदा ॥

यच्चापि त्वमृषीन्मूड ब्रह्मकल्पान्दुरासदान् ।
वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः ॥

त्वं स्वपापपरिभ्रष्तः क्षीणपुण्यो महीपते ।
दश वर्षसहस्राणि सर्परूपधरो महीम् ॥

विचरिष्यसि तीर्णश्च पुनः स्वर्गमवाप्स्यसि ।
दृष्त्वा yudhiSHTiraM नाम तव वंशसमुद्भवम् ॥

                        इति श्री महाभारते ।

अथः श्रद्धेयमात्मज्ञानम् - 'अश्रद्दधानाः पुरुषा
धर्मस्वास्य परंतप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि'
इति श्रीभगवद्वचनात् ।  ऐतरेयके च 'एश पन्था
एतत्कर्मैतद्भ्रमैतत्सत्यं तस्मान्न प्रमाध्येत्तन्नातीयान्न
ह्यत्यायन्पूर्व येऽत्यायंस्ते पराबभूवुः ' | तदुक्तमृषिणा -
'प्रजा ह तिस्रो अत्यायमीयुन्र्थन्या अकर्मभितो विविश्रे ।
बृहध्द तस्थौ भुवनेष्वन्तः पवमानो हरित आविवेष' इति ।

'प्रजा ह तिस्रो अत्यायमीयुरिति या वै ता इमाः प्रजाः
तिस्रोऽत्यायमीयुस्तानीमानि वयांसि बङ्गा बगधाश्चेरपादाः'
इति शृतम् । वञ्गा वनगाः वृक्षाः । वगधाः ओषधयश्च ।
इरपादा उरःपादाः सर्पादयः । तथा च ईशावास्ये अविद्धन्निन्दार्थो
मन्त्रः - 'असुर्या नाम ते लोका अन्धेन तमसा वृताः ।
तांस्ते (??) प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः' इति ।
'असन्नेव स भवति । असद्भ्रमेति वेद चेत्' इति तैत्तिरीये ।
तथा शकुन्तलोपाख्याने - 'योऽन्यथा सन्तमात्मानमन्यथा
प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥
'इत्यलमतिप्रसङ्गेन ॥

सहस्रनामजपस्य अनुरूपं मानसस्नानमुच्यते -

यस्मिन्देवाश्च वेदाश्च पवित्रं कृत्स्नमेकताम् ।
व्रजेत्तन्मानसं तीर्थ तत्र स्नात्वामृतो भवेत् ॥

ज्ञानहृदे ध्यानजले रागद्वेषमलापहे ।
यः स्नाति मानसे तीर्थे स याति परमां गतिम् ।
सरस्वती रजोरूपा तमोरूपा कलिन्द्जा ।
सत्त्वरूपा च गङ्गा च ब्रह्म निर्गुणम् ॥

आत्मा नदी संयमतोयपूर्णा
        सत्यह्रदा शीलतटा दयोर्मिः ।
तत्रावगाहं कुरु पाण्दुपुत्र
        न वारिणा शुध्यति चान्तरात्मा ॥  इति महाभारते ।

'मानसं स्नानं विष्णुचिन्तनम्' इति विष्णुस्मृतौ ।

जप्येनैव तु संसिध्येद्भ्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥
                                इतो मानवं वचनम् ।

जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते ।
अहिंसया च भूतानां जपयज्ञः प्रवर्तते ॥ इति ।

'यज्ञानां जपयज्ञोऽस्मि । ' इति श्रीगीतासु ।
'अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।

यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ' इत्यादि ।
यदेकं दैवतं प्रस्तुतं तस्योपलक्षणम् उच्यते -

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ 11॥

यतः यस्मात् सर्वाणि भूतानि भवन्ति उद्भवन्ति आदियुगागमे ।
यस्मिंश्च प्रलयं विनाशं यान्ति पुनः भूयः एव इत्यवधारणार्थः;
नान्यस्मिन्नित्यर्थः । यगक्षये महाप्रलये । चकारात् मद्येऽपि
यस्मिन् तिष्ठन्ति, 'यथो वा इमानि भूतानि जायन्ते' इति श्रुतेः |||

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे पापभयापहम् ॥ 12॥

तस्य एवंलक्षणलक्षितस्य एकस्य दैवतस्य लोकप्रधानस्य
लोकनहेतुभिः विध्यास्थानैः प्रतिपाध्यमानस्य जगन्नाथस्य
जगतां नाथः स्वामी मायाशबलः परमात्मा निर्लेपश्च तस्य
भूपते महीपाल, विष्णोः व्यापनशीलस्य नामसहस्रं नाम्नां
सहस्रं पापं भयं चापहन्तीति पापभयापहं त्वं मे मम
मत्तः शृणु एकाग्रमना भूत्वा अवधारय ॥

एकस्तैव समस्तस्य ब्रह्मणो द्विजसत्तम ।
नाम्नां सहस्रं लोकानामुपकारकरं शृणु ॥

निमित्तश्क्तयो  नाम्नां भेदिन्यस्तदुदीरनात ।
विभिन्नन्येव साध्यन्ते फलानि द्विजसत्तम ॥

यच्छक्ति नाम यत्तस्य तत्तस्मिन्नेव वस्तुनि ।
साधकं पुरुषव्याघ्र सौम्यक्रूरेषु वस्तुषु ॥

                                इति विष्णुधर्मे ।

page 30


--------------------------------

Thanks,
Savithri

________________________________________________________________________
Get Your Private, Free E-mail from MSN Hotmail at http://www.hotmail.com

--
भव शन्कर देशिकमे शरणम्

Archives : http://lists.advaita-vedanta.org/archives/advaita-l.html
Help     : Email to listmaster at lists.advaita-vedanta.org
Options  : To leave the list send a mail to
           listserv at lists.advaita-vedanta.org with
           SIGNOFF ADVAITA-L in the body.
>From kartik at ece.utexas.edu Fri Apr 28 15:38:00 2000
Message-Id: <FRI.28.APR.2000.153800.0500.KARTIK at ECE.UTEXAS.EDU>
Date: Fri, 28 Apr 2000 15:38:00 -0500
Reply-To: Sankaran Kartik Jayanarayanan <kartik at ece.utexas.edu>
To: List for advaita vedanta as taught by Shri Shankara
        <ADVAITA-L at LISTS.ADVAITA-VEDANTA.ORG>
From: Sankaran Kartik Jayanarayanan <kartik at ECE.UTEXAS.EDU>
Subject: Re: Hindu Trinity
In-Reply-To: <20000427232332.10392.qmail at web3206.mail.yahoo.com>
MIME-Version: 1.0
Content-Type: TEXT/PLAIN; charset=US-ASCII

On Thu, 27 Apr 2000, Raghavendra Hebbalalu wrote:

[..]

> This explanation would have been perfect if brahma was
> not worshipped or glorified anywhere in the smArta
> tradition. But it is not the case. brahma is glorified
> as hiraNyagarbha and prajaapati in the vedas. In fact,
> shiva and vishhNu were not as important in the vedas
> as Indra and the others.  The act of creation is
> glorified in many works respected by the smArta
> tradition. For example in the lalitA sahasranaama, She
> is described as 'sR^ishhTikartrii brahmarupaa'.

I was unsure as to whether HiraNyagarbha was actually Brahmaa, so thanks
for the clarification.

The reason for excluding the worship of hiraNyagarbha for the sake of
moksha has philosophical basis in advaita, as GauDapaada explains in his
mANDUkyopanishhad.h kArikA 3.25 (see below with Shankara's commentary,
translation by SwAmi GaMbhIrAnanda). Basically as I understand it, worship
of HiraNyagarbha is part of the karma kANDa, which by itself does not (and
cannot) lead to mukti.

-------------------------------------------
संभूतेरपवादाच्च संभवः प्रतिषिध्यते .
कोन्वेनं जनयेदिति कारणं प्रतिषिध्यते .. (3.25)

>From the refutation of (the worship of) HiraNyagarbha1, it follows that
creation is negated. By the text, "who should bring him forth?," is ruled
out any cause.

Shankara's commentary: saMbhavaH pratishhidhyate, creation (i.e., the
created things), is negated; saMbhUteH apavAdAt.h, because of the denial
of the worship of the Majestic One (HiraNyagarbha), in the text, "They
enter into blinding darkness who worship the Unmanifested" (Ishopanishhad
12). For if HiraNyagarbha were absolutely real, there would not have been
any denunciation of His (worship).

Objection: The denunciation of (the worship of) HiraNyagarbha is meant for
bringing about the combination of worship with rites (vinAsha), as is
known from the text, "They enter into blinding darkness who are engaged in
(mere) rites" (Ish. up. 9).

Answer: It is true that the condemnation of the meditation on (or worship
of) HiraNyagarbha is meant for enjoining of the meditation on the Deity,
viz HiraNyagarbha, with rites, referred to by the word vinAsha (lit. the
destructible). Still, just as rites, called vinAsha, are meant for
transcending death consisting in the natural tendencies engendered by
ignorance, so also the combination of the meditation on gods with the
rites -- which is enjoined for the purification of the human heart -- is
calculated to lead one beyond death that consists in the twofold hankering
for ends and means, into which the impulsion, engendered by the craving
for the results of works, transforms itself. For thus alone will a man be
sanctified by becoming free from the impurity that is the death
characterized by the twofold hankering. Therefore this avidyaa,
characterized by a combination of the meditation on gods with the rites,
aims at leading one beyond death. Thus indeed does the knowledge of the
oneness of the supreme Self arise inevitably in one who becomes disgusted
with the world, who is ever engaged in the discussion of the upanishhadic
truths, and who goes beyond death that is but (a form of) avidyaa
characterized by the dual desire (for ends and means). Thus, in relation
to the pre-existing ignorance, the knowledge of Brahman, leading to
immortality, comes as a successor to be related with the same person; and
therefore (in this sense) the latter is said to be combined with the
former. *****Accordingly, since the worship of HiraNyagarbha is meant to
serve a purpose different from that of the knowledge of Brahman leading to
immortality, the refutation of the worship of HiraNyagarbha is tantamount
to its denunciation, and this is so because it has no direct bearing on
emancipation, though it is a means of purification. Thus from the
condemnation of the worship of HiraNyagarbha it follows that He has got
only a relative existence; and hence creation, (as symbolized by
HiraNyagarbha and) called immortality, stands negated from the standpoint
of the absolutely real oneness of the Self*****.

So, since it is the individual soul itself, created by ignorance and
existing through ignorance alone, that attains its natural stature on the
eradication of ignorance, therefore, in the highest sense, "kaH nu enam
janayet.h, who should again bring him forth?" (Br. up. 3.9.28.7). For none
indeed creates again a snake, superimposed on a rope through ignorance,
once it is removed through discrimination. Similarly none will create this
individual. By the words, "kaH nu, who indeed," used with the force of a
covert denial; kAraNaM pratishhidhyate, is ruled out any cause. The idea
is that a thing that was created by ignorance and (later) disappeared has
no source of birth, in accordance with the Vedic text, "It did not
originate from anything, nor did anything originate from It" (Ka. 1.2.18).
-------------------------------------------

> Also, how can the non-worship of brahma by present day
> non-advaitin-Hindus be explained ?
>

I think there is also some purANic authority for this.

> Raghavendra.
>

-Kartik

--
भव शन्कर देशिकमे शरणम्

Archives : http://lists.advaita-vedanta.org/archives/advaita-l.html
Help     : Email to listmaster at lists.advaita-vedanta.org
Options  : To leave the list send a mail to
           listserv at lists.advaita-vedanta.org with
           SIGNOFF ADVAITA-L in the body.



More information about the Advaita-l mailing list